Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे
॥ १५३ ॥
त्वद्विरोद्वेगः संतापयति तन्मनः ॥ ५१४ ॥ तदा त्वद्विरहे किश्च पित्रादीनां प्रसारिभिः । नेत्राश्रुभिरभूदम्भो नावातार्य समन्ततः ॥ ५१५ ॥ त्वद्वियोगानलज्वालाजालव्यालुप्तवेतनाः । तिष्ठन्ति कष्टतः पित्रादयो लेप्यमया इव ॥ ५१६ ॥ मदादयस्ततोऽमात्यैस्त्वां गवेषयितुं जनाः । प्राहीयन्त प्रतिद्वीपं प्रतिदेशं च सर्वतः ॥ ५१७ ॥ अहं द्वीपाकरग्रामपुरादिषु परिभ्रमन् । भवन्तं क्वापि न प्रापं निष्पुण्य इव शेवधिम् ॥ ५१८ ॥ साम्प्रतं तु प्रसर्पन्त्या कीर्त्याsत्र त्वामवागमम् । तदद्य देव ! संपेदे फलेग्रहिरुपक्रमः ॥ ५१९ ॥ अथ स्वदर्शनानन्दसुधानिस्यन्दयोगतः । आश्वासयाशु पित्रा - |दीन् वियोगविषमूर्च्छितान् ॥ ५२० ॥ इत्याकर्ण्य वचस्तस्य बाष्पप्लुतविलोचनः । कुमारः खेदमेदस्वी चेतस्वीति व्यचि - न्तयत् ॥ ५२१ ॥ विषयार्णवनिर्मग्नं धिग् मामधममङ्गजम् । दुर्दशामीदृशीं येन निन्यिरे जनकादयः ॥ ५२२ ॥ पवित्राः खलु ते पुत्रा ये पित्रोः प्रीतिकारिणः । नाहं पुनस्तयोश्चित्तसन्तापैकनिबन्धनम् ॥ ५२३ ॥ अधुनाऽपि स्वसङ्गत्या प्रमोद्य पितरौ निजौ । मम तच्चरणाम्भोजपरिचर्या हि युज्यते ॥ ५२४ ॥ ततस्तं साकमाकार्य स गत्वा नृपतिं जगौ । ममाहूति| कृते प्रेषि जनोऽयं जनकादिभिः ॥ ५२५ || जनकाद्याश्च विद्यन्ते मद्वियोगेन दुःस्थिताः । धत्ते तत्सङ्गमोत्कण्ठामकुण्ठां तेन मे मनः ॥ ५२६ ॥ अतो मां स्वपुरं गन्तुमनुजानीहि वेगतः । नृपोऽपि तं गृणाति स्म प्रेमपूरकिरा गिरा ॥ ५२७ ॥ वत्स ! व्रजेति वचनं प्रणयप्रहीणं तिष्ठेत्यमङ्गलमवाचि भवेदुपेक्षा । तत्किं ब्रवीमि विमृशाम्यथवा किमाशु प्रीतिं वियोगविधुरौ पितरौ नयस्व ॥ ५२८ ॥ इत्यनुज्ञाय संमान्य दिव्यवस्त्रादिदानतः । कुमारं सह नन्दन्या विससर्ज नरेश्वरः ॥ ५२९ ॥ ततो भार्याचतुष्कादिसमेतः सह कन्थया । खट्टां दिव्यानुभावेन विस्तृतामारुरोह सः ॥ ५३० ॥ स तया सिंह
नवमः प्रकाशः ।
॥ १५३ ॥

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408