Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
विधाप्य भुक्तिसामग्रीं भक्त्येति तमुपाचरत् ॥ ३२६ ॥ क्षालयन्तीव दौर्भाग्यकलङ्कं तस्य साखिलम् । सुगन्धिसलिलैः कोष्णैः सस्नेहं तमसिष्णपत् ॥ ३२७ ॥ हृदालवालफुल्लायाः प्रीतिवल्ल्या दलैरिव । इयं चित्तानुकूलैस्तं दुकूलैः पर्यदीधपत् ॥ ३२८ ॥ बाहुल्येन बहिःस्नेहरसैः प्रसृमरैरिव । सा चारु चर्चयामास हर्षात्तं यक्षकर्दमैः ॥ ३२९ ॥ तस्य प्रकटतां नीतैरौदार्यादिगुणैरिव । मणिस्वर्णमयैस्तं सा भूषयामास भूषणैः ॥ ३३० ॥ सलावण्यां नवां प्राज्यरसां निजतनूमिव । सा तं रसवतीं सर्वै रङ्गैश्चङ्गामबूभुजत् ॥ ३३१ ॥ विशालतालवृन्तेन सा स्वयं तमवीजयत् । दूरादुत्सारयन्तीव तस्य | दुष्कर्मसंचयम् ॥ ३३२ ॥ सम्यगाचम्य ताम्बूलं मूलं प्रेममहीरुहः । कर्पूरपूररोचिष्णु तस्मै दत्ते स्म सा स्वयम् ॥ ३३३ ॥ तदा तया तथाऽवर्जि सद्योऽयं परिचर्यया । सत्यमेव प्रतीयाय यथा सार्थेशवाचिकम् ॥ ३३४ ॥ विलोक्योपचरन्तीं तं तां हुताशमृतेऽपि ते । पणायितसमस्तस्वा दन्दह्यन्ते स्म निर्भरम् ॥ ३३५ ॥ तत्तादृक्कौतुका लोक स्फुरदस्तोकविस्मयाः । मिलिता नागरास्तत्र संलापं तेनिरे मिथः ॥ ३३६ ॥ भवनेऽप्यवनी भर्तुर्याति यानं विना न या । साऽप्यहो ! | पादचारेण पार्श्वमस्य समीयुषी ॥ ३३७ ॥ पार्थिवादिषु मुख्येषु प्रार्थकेष्वर्थपूर्वकम् । या वक्रं वक्रयामास स्वदासीवास्य साऽप्यभूत् ॥ ३३८ ॥ अहो ! अस्याद्भुता शक्तिर्व्यक्त्या केन प्रमीयताम् । क्रीतेव स्ववशीचक्रे येनोपाधिं विनाऽप्यसौ ॥ ३३९ ॥ तत्किं कश्चिदयं देवः कृत्रिमं रूपमावहन् । किं वा विद्याधरः कोऽपि विद्याबलतिरोहितः ॥ ३४० ॥ एवं जना न केऽनल्प कल्पनारङ्गसङ्गताम् । रसज्ञां नर्तयामासुः प्रतिवृन्दं पदे पदे ॥ ३४१ ॥ अथानुज्ञाप्य भूपालं कृप्ततोरणधोरणि । उत्तम्भितपताकालि कारयामास सा पुरम् ॥ ३४२ ॥ सुखासनतुरङ्गादिसामग्रीमद्भुतामसौ । कृत्वाऽऽकार्य

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408