SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ विधाप्य भुक्तिसामग्रीं भक्त्येति तमुपाचरत् ॥ ३२६ ॥ क्षालयन्तीव दौर्भाग्यकलङ्कं तस्य साखिलम् । सुगन्धिसलिलैः कोष्णैः सस्नेहं तमसिष्णपत् ॥ ३२७ ॥ हृदालवालफुल्लायाः प्रीतिवल्ल्या दलैरिव । इयं चित्तानुकूलैस्तं दुकूलैः पर्यदीधपत् ॥ ३२८ ॥ बाहुल्येन बहिःस्नेहरसैः प्रसृमरैरिव । सा चारु चर्चयामास हर्षात्तं यक्षकर्दमैः ॥ ३२९ ॥ तस्य प्रकटतां नीतैरौदार्यादिगुणैरिव । मणिस्वर्णमयैस्तं सा भूषयामास भूषणैः ॥ ३३० ॥ सलावण्यां नवां प्राज्यरसां निजतनूमिव । सा तं रसवतीं सर्वै रङ्गैश्चङ्गामबूभुजत् ॥ ३३१ ॥ विशालतालवृन्तेन सा स्वयं तमवीजयत् । दूरादुत्सारयन्तीव तस्य | दुष्कर्मसंचयम् ॥ ३३२ ॥ सम्यगाचम्य ताम्बूलं मूलं प्रेममहीरुहः । कर्पूरपूररोचिष्णु तस्मै दत्ते स्म सा स्वयम् ॥ ३३३ ॥ तदा तया तथाऽवर्जि सद्योऽयं परिचर्यया । सत्यमेव प्रतीयाय यथा सार्थेशवाचिकम् ॥ ३३४ ॥ विलोक्योपचरन्तीं तं तां हुताशमृतेऽपि ते । पणायितसमस्तस्वा दन्दह्यन्ते स्म निर्भरम् ॥ ३३५ ॥ तत्तादृक्कौतुका लोक स्फुरदस्तोकविस्मयाः । मिलिता नागरास्तत्र संलापं तेनिरे मिथः ॥ ३३६ ॥ भवनेऽप्यवनी भर्तुर्याति यानं विना न या । साऽप्यहो ! | पादचारेण पार्श्वमस्य समीयुषी ॥ ३३७ ॥ पार्थिवादिषु मुख्येषु प्रार्थकेष्वर्थपूर्वकम् । या वक्रं वक्रयामास स्वदासीवास्य साऽप्यभूत् ॥ ३३८ ॥ अहो ! अस्याद्भुता शक्तिर्व्यक्त्या केन प्रमीयताम् । क्रीतेव स्ववशीचक्रे येनोपाधिं विनाऽप्यसौ ॥ ३३९ ॥ तत्किं कश्चिदयं देवः कृत्रिमं रूपमावहन् । किं वा विद्याधरः कोऽपि विद्याबलतिरोहितः ॥ ३४० ॥ एवं जना न केऽनल्प कल्पनारङ्गसङ्गताम् । रसज्ञां नर्तयामासुः प्रतिवृन्दं पदे पदे ॥ ३४१ ॥ अथानुज्ञाप्य भूपालं कृप्ततोरणधोरणि । उत्तम्भितपताकालि कारयामास सा पुरम् ॥ ३४२ ॥ सुखासनतुरङ्गादिसामग्रीमद्भुतामसौ । कृत्वाऽऽकार्य
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy