SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१६४॥ दशमः प्रकाशः। CASSES भुक्तिं चेद्भक्तितो दत्ते किं हारयथ रे तदा ॥ ३०९॥ इति तस्योदितं मद्यपीतप्रलपितायितम् । मन्वानाः साभिमानास्ते ला प्रत्यवोचस्तमुद्धताः ॥ ३१ ॥ एवं स्याद्यदि सर्वस्वं हारयामस्तदा वयम् । जायते तु न चेदेवं हार्यते किं तदा त्वया ॥३११ ॥ इत्याक्षिप्तः स तै|ढं शिर एव पणो मम । इदमेव हि मे द्रव्यमिति धीरतयोच्चरन् ॥ ३१२ ॥ स्वबाधाधा|यिनी संधामिमां दुर्विध मा विधाः । इत्यन्यैर्वार्यमाणोऽपि पणायामास मस्तकम् ॥ ३१३ ॥ युग्मम् ॥ अस्मिन्नर्थे च माध्यस्थ्यमास्थितान् स्थविरानयम् । कांश्चन ग्राहयामास साक्षिणः सुविचक्षणः ॥ ३१४ ॥ अत्र ध्वजभुजङ्गाख्यः कितवस्तव गौरवम् । द्रष्टमुज्जयिनीपुर्याः प्राप्तोऽस्ति परिचर्यताम् ॥ ३१५॥ इति सद्यः स संदेशमादेशात्प्रतिभूनृणाम् । सिद्धमन्त्रमिवाक्रष्टुमेनां केनाप्यजिज्ञपत् ॥ ३१६ ॥ ततोऽतर्कितमायातं स्वकान्तं तमवेत्य सा । आश्चयौत्सुक्यहर्षादिभावसङ्करमा| सदत् ॥ ३१७ ॥ सर्वाङ्गं स्फारशृङ्गारमारचय्य तदैव सा । चलितालीवृता कान्तालोकनोत्कलिकाकुला ॥३१८ ॥ चित्तं तूर्णक्रमाघातैः कम्पयन्ती पणाय ताम् । गायन्तीव गुणांस्तस्य मञ्जमञ्जीरशिञ्जितैः ॥ ३१९ ॥ सृत्वरैः सर्वतः स्वर्णरत्नभरणभाभरैः । स्फोरयन्तीव तत्कीति तत्र वापीमवाप सा ॥३२०॥ युग्मम् ॥ दृशौ तस्याः प्रभूतेषु भूषितेष्वपि पेततुः। तस्मिन्नेव जरद्वस्त्रे प्रेमैव ह्याहतेः पदम् ॥ ३२१॥ मारस्फारतराकारं तं दृष्ट्वा स्मेरलोचना । नत्वा विज्ञपयामास विनयानम्रमस्तका ॥३२२॥ स्वामिन् ! ममापि जागर्ति प्राग्रं भाग्यमभङ्गरम् । अहं स्वदर्शनेनाद्य यदन्वग्राहिषि त्वया ॥३२३॥ पवित्रीक्रियतां देव ! प्रसद्य निजमन्दिरम् । स्वकीयचरणाम्भोजरजोराजिभिरञ्जसा ॥३२४॥ अथोवाच कुमारस्तां सम्प्रत्यत्रैव सुन्दरि! । प्रगुणीक्रियतां भोज्यं गृहे भुक्त्वा तु गम्यते ॥ ३२५ ॥ ओमिति प्रतिपद्यासौ सद्यश्चेटीभिरद्भुताम् ।। ॥१६४॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy