SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ जना नानाकर्माण्यत्र प्रकुर्वते ॥ २९२ ॥ जघन्यमध्यमोत्कृष्टास्तत्र कर्मकृतस्त्रिधा । क्रमात्तदहभोज्याझ्या भुक्तिशाला अपि त्रिधा ॥ २९३ ॥ तथैव तत्कृते तत्र त्रिविधाः परिवेषिकाः । सर्वत्रापि हि नौचित्यं विमुञ्चन्ति विपश्चितः ॥ २९४ ॥ इत्याधुक्त्वा गते तस्मिन् भोजनार्थितया स्वयम् । तत्र ध्वजभुजङ्गोऽपि कर्म कर्तुं प्रवृत्तवान् ॥ २९५ ॥ अथ मध्यंदिने कर्मकरेषु सकलेवपि । परीक्ष्य भोज्यमानेषु भुक्तिशालास्वनुक्रमम् ॥ २९६ ॥ धूलिधूसरमण्याभं तं जीणेमलिनाशुकम् । हीनोऽयमिति तत्पङ्को तत्रायुक्ता न्यवीविशन् ॥ २९७ ॥ अवटीटाथ लम्बोष्ठी पिङ्गाक्षी पीवरोदरी । कूपगल्ला सूर्पकर्णी कुरूपा कपिलालका ॥ २९८ ॥ आनाभिलम्बिवक्षोजा च वसाना पटच्चरम् । पाणि श्लेष्ममलक्लिन्नं रूक्षयन्ती स्ववाससि २९९ ॥ क्रमेण परिवेषन्ती काऽप्यलक्ष्मीरिवाङ्गिनाम् । परिवेषयितुं प्रेष्या तस्याप्यन्तिकमागमत् ॥ ३०॥ त्रिभिर्विशेषकम् ॥ बीभत्सामिव तां मूर्त्तामवलोक्य जुगुप्सितः। आमध्ये दूरमेधीति निषिषेध स रोषतः ॥ ३०१॥ तं निरीक्ष्य निषिध्यन्तमभाषन्ताधिकारिणः । अबुभुक्षुरिव प्रेष्यां किमेतां प्रतिषिध्यसि ॥ ३०२ ॥ तानथाचष्ट स स्पष्टमियं द मह्यं न रोचते । कुत्सनीया मलक्लिन्ना कुरूपा परिवेषिका ॥ ३०३ ॥ पिशाचीमिव दृष्ट्वैतां कम्पते हृदयं मम । अक्षामा ऽपि बुभुक्षा च पलायामास मूलतः ॥ ३०४ ॥ देयो भवद्भिराहारो यादृशस्तादृशोऽपि मे । परमाकार्यतां काऽपि सुरूपा परिवेषिकी ॥ ३०५॥ ततः प्रहस्य ते प्रोचुरीदृक् सौभाग्यशालिनः । गणिका देवदत्ता ते भोजनं दातुमेष्यति ॥ ३०६ ॥ इत्थं नानामिथोवक्रव्यावलोकी वितन्वतः । उपहासपरानेतान् साक्षेपमयमाख्यत ॥ ३०७ ॥ किं भो ! हसथ युष्मासु ददत्स्वप्यमितं धनम् । नाटयत्स्वपि चाटूनि संमुख नेक्षतेऽपि या ॥ ३०८॥ देवदत्तैव सा पण्यकामिन्यत्र समेत्य मे।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy