Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे
तन्मुक्तान्यपरिष्वङ्गां वियोगार्ता पतिव्रताम् । मेलितुं मित्र! तां क्षिप्रं साम्प्रतं तव साम्प्रतम् ॥ २७६ ॥ अहं प्रतिष्ठमानो-1| दशमः
प्रकाश ऽस्मि स्मरणीयः सखे । त्वया । इत्युक्त्वा प्रस्थितः सार्थनाथः स्थानं निजं ययौ ॥ २७७ ॥ सचेताश्चिन्तयामास कुमारोऽथ स्वचेतसि । कृतज्ञानां हि मूर्धन्या धन्या पण्याङ्गनाऽपि सा ॥ २७८ ॥ आजन्म मय्यदृष्टेऽपि प्रतीते कितवेऽपि या। वहत्यकृत्रिमं प्रेम पत्याविव पतिव्रता ॥ २७९ ॥ भूपतिप्रभृतीन यूनोऽनुरक्ताञ् श्रीमतो द्विधा । स्वैरिण्यपि मयि । स्निग्धा गणयामास या तृणम् ॥ २८ ॥ मदीयविरहार्ता या कुलस्त्रीष्वपि दुर्लभम् । दधौ पतिव्रताधर्ममकुलीनाऽपि | दुष्करम् ॥ २८१ ॥ तदेषा नहि सामान्या मान्या नूनं मनस्विनाम् । विलोकयितुमेतां च गन्तुं मे तत्र युज्यते ॥२८॥ तत्रैवागममिच्छन्त्या नूनमन्यूनरक्तया । तया दक्षतया प्रैषि न प्रीतिप्राभृतं मम ॥ २८३ ॥ कन्यकुलपुरं किश्च दृष्ट | स्यादद्भुतास्पदम् । गुणाय किल धीराणां देशान्तरनिरीक्षणम् ॥ २८४ ॥ विमृश्येति मनस्वी स सपदि प्रस्थितस्ततः । | वसुधा विविधाश्चर्यबन्धुरामवधारयन् ॥ २८५ ॥ सतीमतल्लिकामेतां द्रष्टुमुत्कण्ठुलाशयः । कन्यकुब्जपुरः सीमामवाप स्वल्पवासरैः ॥ २८६ ॥ युग्मम् ॥ भुक्त्वा पुरे विशामीति नीतिज्ञश्चिन्तयन्नयम् । क्षणं तस्थौ वने कोऽपि नागरश्चागमत्तदा ॥ २८७ ॥ कर्मस्थायकृतस्तत्र सूत्रधारानवेश्य सः। किमेतदिति पप्रच्छ नागरं स्नेहसागरम् ॥ २८८ ॥ सोऽप्युवाच पुरेऽत्रास्ति नीतिसारो नरेश्वरः। यस्य नीतिप्रधानत्वादन्वर्था पप्रथेऽभिधा ॥ २८९ ॥ तेन निष्पाद्यमानाऽस्ति | वापीयं पुण्यकाम्यया । निजं पञ्चकुलं चात्र तच्चिन्तायै न्ययुङ्ग सः॥ २९ ॥ दत्ते स्म नव लक्षाणि स्थूललक्षः स
॥१६३॥ तद्विधौ । मेने येन हि यत्पात्रं स तस्मिन्नाहतो भवेत् ॥ २९१ ॥ पृथिवीखननं धूलीवहनं घटनाश्मनाम् । इत्यादीनि 81

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408