Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे ॥१५६॥
है|च तान् भर्ता दुप्पूरानप्यपूरयत् । स्त्रीणां प्रसेदिवान् प्रेयान् जङ्गमो हि सुरद्रुमः ॥ ३७॥ तिरोहितोऽप्यसौ गर्भादशमः पित्रोः प्रीतिमवीवृधत् । किमिन्दुरभ्रगर्भस्थः सागरं नोत्तरङ्गयेत् ॥ ३८ ॥ प्रासूत समये सूनुमन्यूनशुभलक्षणम् । कृत- प्रकाशः। सूतिगृहोद्योतं रत्नं रत्नखनीव सा ॥ ३९ ॥ विधाय बहुधा स्वच्छमतुच्छं जनुरुत्सवम् । पितरौ राजपालेति नाम तस्य 8 वितेनतुः॥४०॥ प्रतिपद्धिमधामेव वर्धमानः क्रमादयम् । पित्रादिबन्धुदृष्टीनां सुधावृष्टिरिवाभवत् ॥४१॥ अध्यापयदुपाध्यायात् सकलास्तं कलाः पिता । हेनोऽपि घटितस्यैव जनमण्डनता यतः ॥ ४२ ॥ यौवनं जीवनं सर्वयुवतीजनचक्षुषाम् । प्रापुषस्तस्य रूपश्रीः स्मरगर्वमपामुषी ॥ ४३ ॥ औदार्येण समं भेजे वक्षस्तस्य विशालताम् । जाते कन्तविश्रान्ते नेत्रे पितृगिरा समम् ॥ ४४ ॥ कृशतामुदरं तस्य स्मयेन सममानशे । सहैव यशसा बाहुयुगं दीर्घमजायत ॥ ४५ ॥ माहात्म्येन समं नासा तस्योन्नतिमवापुषी । पाणिपादं प्रपेदे च सदिमानं समं गिरा ॥४६॥ तेजसा सममुद्भेद तस्य श्मश्रु समाश्रयत् । भालं च कलयामास विस्तारं प्रज्ञया सह ॥४७॥ अधत्तामधरौ तस्य जनैः सह सरागताम् । विनयेन समं पीनं बभासे चांसयोर्युगम् ॥४८॥ इत्यन्योन्यं कृतस्पर्धाऽनुबन्धे इव बन्धुरे । रूपश्रीगुणसंपच्च तं रङ्गादा-18 लिलिङ्गतुः॥४९॥ भेजुः सौभाग्यसौरभ्यलोलुभा रभसान्न के । तं पद्ममिव निश्छद्मसुहृदः षट्पदा इव ॥५०॥ पुरा
क्रीडादिषु क्रीडां तन्वानः सुहृदन्वितः । स्वैरं विलोकयामास कौतुकानि स नैकथा ॥५१॥ कालेन कियता तस्मिन् | ॥१५६॥ है सङ्गतं खङ्गसङ्गतः। द्यूतव्यसनमादर्श श्यामत्ववदुपाधितः॥५२॥ पीयूषत्विषि लक्ष्मेव कार्पण्यमिव लक्ष्मणे । वाक्पारु
ध्यमिव त्यागे क्षारत्वमिव वारिधौ ॥ ५३ ॥ कुनीतिरिव साम्राज्ये कण्टकित्वमिवाम्बुजे । दोषमुन्मेषयामास कुमारेऽत्र
में नासा तस्योन्नतिमा पपासुदरं तस्य स्मयेन सममान वक्षस्तस्य विशाल
यामास विस्तारं च बदिमानं स यशसा बाहुयुगे

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408