________________
दानप्रदीपे ॥१५६॥
है|च तान् भर्ता दुप्पूरानप्यपूरयत् । स्त्रीणां प्रसेदिवान् प्रेयान् जङ्गमो हि सुरद्रुमः ॥ ३७॥ तिरोहितोऽप्यसौ गर्भादशमः पित्रोः प्रीतिमवीवृधत् । किमिन्दुरभ्रगर्भस्थः सागरं नोत्तरङ्गयेत् ॥ ३८ ॥ प्रासूत समये सूनुमन्यूनशुभलक्षणम् । कृत- प्रकाशः। सूतिगृहोद्योतं रत्नं रत्नखनीव सा ॥ ३९ ॥ विधाय बहुधा स्वच्छमतुच्छं जनुरुत्सवम् । पितरौ राजपालेति नाम तस्य 8 वितेनतुः॥४०॥ प्रतिपद्धिमधामेव वर्धमानः क्रमादयम् । पित्रादिबन्धुदृष्टीनां सुधावृष्टिरिवाभवत् ॥४१॥ अध्यापयदुपाध्यायात् सकलास्तं कलाः पिता । हेनोऽपि घटितस्यैव जनमण्डनता यतः ॥ ४२ ॥ यौवनं जीवनं सर्वयुवतीजनचक्षुषाम् । प्रापुषस्तस्य रूपश्रीः स्मरगर्वमपामुषी ॥ ४३ ॥ औदार्येण समं भेजे वक्षस्तस्य विशालताम् । जाते कन्तविश्रान्ते नेत्रे पितृगिरा समम् ॥ ४४ ॥ कृशतामुदरं तस्य स्मयेन सममानशे । सहैव यशसा बाहुयुगं दीर्घमजायत ॥ ४५ ॥ माहात्म्येन समं नासा तस्योन्नतिमवापुषी । पाणिपादं प्रपेदे च सदिमानं समं गिरा ॥४६॥ तेजसा सममुद्भेद तस्य श्मश्रु समाश्रयत् । भालं च कलयामास विस्तारं प्रज्ञया सह ॥४७॥ अधत्तामधरौ तस्य जनैः सह सरागताम् । विनयेन समं पीनं बभासे चांसयोर्युगम् ॥४८॥ इत्यन्योन्यं कृतस्पर्धाऽनुबन्धे इव बन्धुरे । रूपश्रीगुणसंपच्च तं रङ्गादा-18 लिलिङ्गतुः॥४९॥ भेजुः सौभाग्यसौरभ्यलोलुभा रभसान्न के । तं पद्ममिव निश्छद्मसुहृदः षट्पदा इव ॥५०॥ पुरा
क्रीडादिषु क्रीडां तन्वानः सुहृदन्वितः । स्वैरं विलोकयामास कौतुकानि स नैकथा ॥५१॥ कालेन कियता तस्मिन् | ॥१५६॥ है सङ्गतं खङ्गसङ्गतः। द्यूतव्यसनमादर्श श्यामत्ववदुपाधितः॥५२॥ पीयूषत्विषि लक्ष्मेव कार्पण्यमिव लक्ष्मणे । वाक्पारु
ध्यमिव त्यागे क्षारत्वमिव वारिधौ ॥ ५३ ॥ कुनीतिरिव साम्राज्ये कण्टकित्वमिवाम्बुजे । दोषमुन्मेषयामास कुमारेऽत्र
में नासा तस्योन्नतिमा पपासुदरं तस्य स्मयेन सममान वक्षस्तस्य विशाल
यामास विस्तारं च बदिमानं स यशसा बाहुयुगे