SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ प्रदते यः सिचयं रुचिराशयः। प्राप्नोति संपदं प्रौढामयं ध्वजभुजङ्गवत ॥२०॥ तथाहि|४अस्ति स्वस्ति कृतावासः प्रवासः शश्वदश्रियाम् । देशः श्रीमालवो नाम ललामो भरतावनेः॥ २१॥ यो मालव इति | ख्याति कलयन्नपि संततम् । रमाणामाकरश्चित्रमन्तःपृथिवि पप्रथे ॥ २२॥ तत्रास्त्युज्जयिनी नाम पुरीः सर्वाः पुरीः पराः । स्वनाम सार्थयामास या विजित्य निजश्रिया ॥ २३ ॥ अर्थकामावपि स्वस्य निकामं हितकाम्यया । पवित्रीकुर्वते सन्तो यत्र धर्मोपयोगतः ॥ २४ ॥ बभूव संनिधौ तस्या धनधान्यादिऋद्धिभाकू । शालिग्राम इति ग्रामः सधर्मा संपदा पुराम् ॥ २५ ॥ दधिदुग्धमतिस्निग्धं भक्ष्यं चक्षुरसं जनाः। यत्राश्नन्तः कणेहत्य सुधामप्यवमन्वते ॥ २६ ॥ तत्र क्षत्रशिरोरत्नमसपत्नपराक्रमः । निजान्वयगुहासिंहः सिंहपालो भटाग्रणीः॥ २७॥ भार्या तस्य यशोदेवी शीलं रूपश्रिया समम् । मन्दाक्षेण समं दाक्ष्यं दानं प्रियगिरा सह ॥ २८ ॥ गाम्भीर्यमार्जवेनामा विनयः सह विद्यया । यस्यामश्रान्तमत्यन्तप्रीत्येव समगंसत ॥ २९ ॥ युग्मम् ॥ तयोस्त्रिवर्गसंसर्गसुभगं भावुकाः सुखम् । व्यतीयुर्वत्सराः शर्मभासुरा वासरा इव ॥३०॥ अन्येद्युः सा यशोदेवी दिव्यस्वमनिवेदितम् । बिभरामासुषी गर्भ रत्नगर्भेव शेवधिम् ॥ ३१॥ यथाऋतुहिताहारविहारादिपरायणा । सा गर्भ पालयामास स्वजीवितमिवापरम् ॥ ३२ ॥ तस्या हिंसानृतस्तेयादयो गर्भानुभादावतः । बभूवुर्दोहदाः पुण्यद्रोहदाः केचिदादितः॥ ३३ ॥ प्रावर्तत तदप्यस्यास्तनिर्माणेन मानसम् । जिहीते निजमर्यादा क्षुब्धोऽप्यम्बुनिधिः किमु ॥ ३४ ॥ दयादेवार्चनादीनदानादौ तु प्रसह्य सा । प्रावर्तिष्ट विशिष्टात्मा दुष्टारिष्टनिपिष्टये ॥ ३५॥ ततः पुण्यमयास्तस्या दोहदा उदगुः क्रमात् । यथाऽभ्यासं परीणाम: प्राणिनां हि प्रवर्तते ॥ ३६॥ यथेप्सितं PRAKASHASASAROKAR
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy