________________
दानप्रदीपे
॥ १५५ ॥
" अचेलगो अजो धम्मो जो इमो संतरुत्तरो । देसिओ वंद्धमाणेण पासेण य महायसा ॥ १ ॥" " एगकज्जपवन्नाणं विसेसे किन्तु कारणम् । लिङ्गे दुविहे मेहावी कहं विप्पच्चओ न ते ॥ २ ॥ " "केसिमेवं बुवाणं तु गोअमो इणमब्बवी । विन्नाणेण समागम्म धम्मसाहणमिच्छिअं ॥ ३ ॥” "पच्चयत्थं च लोअस्स नाणाविहिविगप्पणम् । जत्तत्थं गहणत्थं च लोगे लिंगप्पओअणं ॥ ४ ॥” इति ॥ जिना विनाऽपि वेषेण वीक्ष्यन्ते ये विभूषिताः । तेऽप्यङ्गीकुर्वते देवदूष्यं दीक्षाक्षणे स्थितेः ॥ ११ ॥ वस्त्रग्रहेण निर्ग्रन्थो न च स्यात्सपरिग्रहः । स्मृता मूर्खेव तत्त्वज्ञैर्यतस्तस्य निबन्धनम् ॥ १२ ॥ यदुक्तं दशवैकालिके— "जं पि वत्थं च पायं वा न सो परिग्गहो वृत्तो"
न च सर्वोपधेस्त्यागो जिनकल्पेऽपि वर्तते । द्वयादिद्वादशान्तो हि तस्मिन्नपि स सम्मतः ॥ १३ ॥ तदुक्तमागमे"दुगतिगच उक्कपणगं नवदसइकारसेव बारसगं । एए अट्ठ विअप्पा जिणकप्पे हुंति उवहिस्व ॥ १ ॥”
ततश्चारित्रिणे वस्त्रं शशाङ्ककिरणोज्ज्वलम् । स्वभोगमलिनं दद्याच्छुद्धं श्रद्धाश्चितः सुधीः ॥ १४ ॥ यत्यर्थं यन्नहि व्यूतं न क्रीतं नापि चाहृतम् । न धौतं नात्तमन्येभ्यस्तद्वस्त्रं शुद्धमभ्यधुः ॥ १५ ॥ जामात्रादिषु वस्त्राद्यं ददते बहवो जनाः । सुपात्रे यः पुनर्दते दातृता तस्य शस्यते ॥ १६ ॥ धन्यास्त एव देवेन्द्रा विनिद्राः सेवनेऽर्हताम् । न्यस्यतो दिव्यवासों से जिना या ननु मन्धते ॥ १७ ॥ शुद्धं संयमिने वस्त्रं वितरंस्तत्त्वतः सुधीः । परिधापयते सम्यक् संयमश्रीकुमारिकाम् ॥ १८ ॥ परिधापनतः प्रीता सा च निर्वृतिदायिनी । तं पाणौकुरुते नूनं तस्मिन्नेष्यति वा भवे ॥ १९ ॥ यतीन्द्राय
दशमः प्रकाशः
॥ १५५ ॥