Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
BASI
द्रोहकृतमेव भवेदघम् । सर्वसार्थनृणां प्राणप्रहाणजमपि स्फुटम् ॥ १२३ ॥ किश्च न्यायार्जितं वित्तं पैतृक निरजीगमम् ।। अन्यायोपात्तमेतत्तु कथं स्थाता मदन्तिके ॥ १२४ ॥ इति निश्चित्य चेतस्वी समीचीनमुवाच सः । दारिद्येऽपि परद्रोहं | नाद्रियन्ते हितैषिणः ॥ १२५ ॥ सार्थेश ! तव सा गोणी पृष्ठ्येन पिबता जलम् । अन्तःसरः प्रदेशेऽत्र पातितास्ति विलो-18 कय ॥ १२६ ॥ एवं तद्वाक्यमापीय पीयूषमिव हर्षितः । तस्माच्चकर्ष सार्थेशस्तामति च स्वचित्ततः ॥ १२७ ॥ अथाधिगतगोणीकस्तमुपागत्य सार्थपः। देहे मुदमिवामान्तीं गिरमुद्रिति स्म सः॥ १२८ ॥ अहो ! निर्लोभता काऽपि भाति ते 2 भुवनाद्भुता। यदेतादृशि दौःस्थ्येऽपि न ते द्रोहमयी मतिः॥ १२९ ॥ परोपकारिता शस्या कस्यासौ नहि तावकी। गुणैकग्रासकेनापि या न लोभेन जग्रसे ॥१३०॥ शोषं श्रयेत सरितां कमिता भजेत शैत्यं हुताश उदयेत रविः प्रती
च्याम् । कम्पेत दैवतगिरिन तु जातु सन्तः प्राणात्ययेऽपि परवश्चनमाचरन्ति ॥ १३१ ॥ अस्मान् दर्शयता नूनं गोणी| * गुणनिधे ! त्वया । प्रथमा महतां पतौ निजा रेखाऽपि दर्शिता ॥ १३२॥ न केवलं त्वयाऽस्माकं ददे गोणी गुणीश्वर!18
तदेकायत्तवृत्तीनां जीवितव्यमपि स्फुटम् ॥ १३३ ॥ तदेवं भवते पूर्वमुपकारं वितेनुषे । न मे भवति सर्वस्वं ददानस्याप्यपर्णता ॥ १३४ ॥ तथाऽपि चित्तनिवृत्यै त्वां प्रत्युपचिकीरहम् । उन्मूलिता समूलं स्यादन्यथा हि कृतज्ञता ॥ १३५॥ तदेतस्या गृहाणार्ध दीनाराणां मुदे मम । एवं ह्यनुगृहीतः स्यां त्वया सौहार्दशालिना ॥१३६ ॥ ततो ध्वजभुजङ्गस्तं | सगौरवमिदं जगौ । जातवानस्मि सार्थेश ! सिद्धार्थस्तव मानतः॥ १३७ ॥ परोपकार पुण्यमगण्यमविनश्वरम् । मुक्त्वा सहानुगं गृहे कथमर्थमतादृशम् ॥ १३८ ॥ कतरं यदि वाकार्षमुपकारमहं तव । त्वयाऽधमर्णता स्वस्य यदेवमभिधीयते |
AGRAA
SARS

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408