________________
BASI
द्रोहकृतमेव भवेदघम् । सर्वसार्थनृणां प्राणप्रहाणजमपि स्फुटम् ॥ १२३ ॥ किश्च न्यायार्जितं वित्तं पैतृक निरजीगमम् ।। अन्यायोपात्तमेतत्तु कथं स्थाता मदन्तिके ॥ १२४ ॥ इति निश्चित्य चेतस्वी समीचीनमुवाच सः । दारिद्येऽपि परद्रोहं | नाद्रियन्ते हितैषिणः ॥ १२५ ॥ सार्थेश ! तव सा गोणी पृष्ठ्येन पिबता जलम् । अन्तःसरः प्रदेशेऽत्र पातितास्ति विलो-18 कय ॥ १२६ ॥ एवं तद्वाक्यमापीय पीयूषमिव हर्षितः । तस्माच्चकर्ष सार्थेशस्तामति च स्वचित्ततः ॥ १२७ ॥ अथाधिगतगोणीकस्तमुपागत्य सार्थपः। देहे मुदमिवामान्तीं गिरमुद्रिति स्म सः॥ १२८ ॥ अहो ! निर्लोभता काऽपि भाति ते 2 भुवनाद्भुता। यदेतादृशि दौःस्थ्येऽपि न ते द्रोहमयी मतिः॥ १२९ ॥ परोपकारिता शस्या कस्यासौ नहि तावकी। गुणैकग्रासकेनापि या न लोभेन जग्रसे ॥१३०॥ शोषं श्रयेत सरितां कमिता भजेत शैत्यं हुताश उदयेत रविः प्रती
च्याम् । कम्पेत दैवतगिरिन तु जातु सन्तः प्राणात्ययेऽपि परवश्चनमाचरन्ति ॥ १३१ ॥ अस्मान् दर्शयता नूनं गोणी| * गुणनिधे ! त्वया । प्रथमा महतां पतौ निजा रेखाऽपि दर्शिता ॥ १३२॥ न केवलं त्वयाऽस्माकं ददे गोणी गुणीश्वर!18
तदेकायत्तवृत्तीनां जीवितव्यमपि स्फुटम् ॥ १३३ ॥ तदेवं भवते पूर्वमुपकारं वितेनुषे । न मे भवति सर्वस्वं ददानस्याप्यपर्णता ॥ १३४ ॥ तथाऽपि चित्तनिवृत्यै त्वां प्रत्युपचिकीरहम् । उन्मूलिता समूलं स्यादन्यथा हि कृतज्ञता ॥ १३५॥ तदेतस्या गृहाणार्ध दीनाराणां मुदे मम । एवं ह्यनुगृहीतः स्यां त्वया सौहार्दशालिना ॥१३६ ॥ ततो ध्वजभुजङ्गस्तं | सगौरवमिदं जगौ । जातवानस्मि सार्थेश ! सिद्धार्थस्तव मानतः॥ १३७ ॥ परोपकार पुण्यमगण्यमविनश्वरम् । मुक्त्वा सहानुगं गृहे कथमर्थमतादृशम् ॥ १३८ ॥ कतरं यदि वाकार्षमुपकारमहं तव । त्वयाऽधमर्णता स्वस्य यदेवमभिधीयते |
AGRAA
SARS