________________
दशमः प्रकाशः।
दानप्रदीपेद्यूतसध्रीचश्चौर्यक्रौर्यानृतादयः । अमुं नाशिश्लिषुर्दोषाः कर्मणो हि विचित्रता ॥ १०६ ॥ दीव्यन्नगण्यमन्येद्युः सारं हार
यति स्म सः। द्यूते हारिधुरीणा हि जय एव दुरासदः॥१०७ ॥ अथायमधमर्णत्वाद्याचितः कितवैर्धनम् । सर्वथा निर्ध॥१५८॥
नत्वेन न प्रदातुमपारयत् ॥१०८॥ दुष्कर्मभ्य इव स्वस्य ततस्तेभ्यः पलाय्य सः। भीतो देवकुले क्वापि सरःपाली न्यलीयत ॥ १०९॥ परीतो बहुभिः पृष्ठ्यै महो नाम सार्थपः। प्रणुन्न इव तत्पुण्यैस्तत्तटाकं तदागमत् ॥ ११०॥ पायं पायं जलं पृष्ट्याः पुरतः प्रस्थिताः पथि । तेष्वेकः पातयामास गोणीमन्तःसरोजलम् ॥१११॥ विना ध्वजभुजङ्गेन तहु-15 कर्मावलीमिव । भ्रंशमानां ततस्तां च पश्यति स्म न कश्चन ॥११२॥ कथं द्रव्यं मया देयमेतेभ्य इति चिन्तया । दिशो विलोकमानस्तु स वीक्षामास तां तथा ॥ ११३ ॥ अथ सार्थपतिर्धष्टगोणीकं वीक्ष्य तं वृषम् । विषादविवशो नष्टजीवितव्य इवाभवत् ॥ ११४ ॥ जनैः समं व्यलोकिष्ट तामसौ सर्वतः सरः। न पुनः प्राप कुत्रापि हस्तच्युतसुवर्णवत् ॥ ११५ ॥ भ्रमन्नितस्ततः शून्यमानसः सार्थनायकः । तत्रान्तिकस्थमालोक्य पृच्छति स्म तमादरात् ॥ ११६ ॥ व्यलो
क्यत महाभाग ! गोणी पृष्ट्यस्य पृष्ठतः । केनाऽपि हियमाणा वा पतन्ती वा क्वचित्त्वया॥११७ ॥ सकला सा हि सौवलादीनारपरिपूरिता । सर्वस्वमस्ति सार्थस्य जीवितव्यमिवापरम् ॥११८ ॥ तां विना सकलः सार्थः सपद्यपि विपद्यते । * अर्थो हि प्रथमे प्राणाः प्रथिताः प्राणिनां यतः॥ ११९ ॥ ततो भद्र ! त्वमस्याश्चेत् सद्भावमवबुध्यसे । तदा मा समा
चश्व सन्तः परहिता यतः॥१२०॥ इति सामगिरा पृष्टस्तेनायं मुमुदेतमाम् । परद्रोहादिकं पापं नूनं तेने मया पुरा ॥ १२१ ॥ ईदृशी दुरवस्था मां मन्थाति कथमन्यथा । सम्प्रत्यपि कथंकारं तत्कुकमें विनिममे ॥ १२२॥ न चास्य वञ्चने
SAUSASSES