SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ मवाप्य सः। सततं पर्यधादन्यपरिधानावाप्तितः॥८८॥ अथ ध्वजभुजङ्गेति गीयते स्म जनैरसौ। आख्या खलु मनुप्याणां व्यापारस्यानुसारिणी ॥ ८९ ॥ द्युम्नं निर्गमयामास कैतवेन न केवलम् । धर्मशर्मगुणख्यातिनामान्यपि स मूलतः ॥९० ॥ जज्ञे तस्य तथोन्निद्रं दारियं धृतदेविनः । यथाऽदनेऽपि संदेहस्तद्गहे समपद्यत ॥ ९१ ॥ अन्यदा जननी तस्य पचनीयाद्ययोगतः। न पाकं रचयामास कार्य नाकारणं यतः॥९२ ॥ जीर्णध्वजांशुकं घृष्टनखं पाण्डुरपाणिकम् । कुल स्येव कलङ्क तं भुक्तये गृहमागतम् ॥ ९३ ॥ अश्मन्तमन्तराखेलिमूषकं च निरीक्ष्य सा। विषादविवशा सूनुं न्यगदद्गद्गसदस्वरा ॥ ९४ ॥ युग्मम् ॥ कोऽयं त्वया ददे द्यूतदवाग्निः कुलकानने । फलदा धर्मकामार्था येनादह्यन्त मूलतः॥ ९५॥15 अभूत्तवपिता पुत्र ! परेषामुदरंभरिः । तव तु स्वोदरस्यापि भरणे न प्रभूष्णुता ॥ ९६॥ सर्वेष्वप्यधिकारेषु दधौ ग्रामे प्रधानताम् । पिता ते न तु कोऽपि त्वां वीक्षतेऽपि पुरःस्थितम् ॥ ९७॥ पितुः कीर्ति च वित्तं च वर्धयन्ति परे सुताः। त्वया तु तद्वयं लुप्तमहो! तव सुपुत्रता ॥ ९८ ॥ स्वर्णाद्याभरणैरन्ये भूषयन्ति स्वमातरम् । त्वं तु धूतवशात्तस्यास्तानि सर्वाण्यहारयत् ॥ ९९ ॥ जातस्त्वं सकलज्ञातिचित्तसंतापकारणम् । तनयः सवितुस्तस्य शनिर्दिनमणेरिव ॥ १०॥ द्यूतेनानुदिनं हानि नीयमानैरपि त्वया । निर्वाहस्ते पितृद्युम्नरद्य यावदजायत ॥ १०१॥ तव चित्तमहोरात्रं रक्तं यत्र पणालये । किं न गच्छसि रे कुत्स्य ! भोक्तुं तत्रैव निस्त्रप! ॥ १०२ ॥ इति निर्भर्सितो मात्रा त्रपया नमिताननः । विषण्णो म्लानतामाप हिमानीदूनपद्मवत् ॥ १०३ ॥ ततस्तदैव स त्यक्त्वा मन्दिरं खेदमेदुरः। फलादिविहिताहारःप्रापदुज्जयिनी पुरीम् ॥ १०४॥ तत्रापि द्विवरात्रेण प्रावर्तत तथैव सः। जन्तुना कर्मवात्या हि तृणेनेवानुगम्यते ॥ १०५॥ तथाऽपि
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy