________________
दशम: प्रकाशा
दानप्रदीपेम समन्ततः। किमु कजलयोगेन हीयते नावदातता ॥ ७२ ॥ तेनैव व्यसनेनास्य क्रमेण सकलं धनम् । त्रुव्यति स ॥१५७॥
जलं पालिधंसेन सरसो यथा ॥ ७३ ॥ तं जगादान्यदा माता भोक्तुं भवनमागतम् । रन्धनायेन्धनान्यद्य भुक्त्वा वत्स समानय ॥ ७४ ॥ भुक्त्वा सोऽपि समादाय परशुं कानने ययौ । दृष्ट्वा महादुमं तत्र प्रहर्तुं यावदुद्यतः॥७५ ॥ दिविष्ठस्तदधिष्ठाता तावदाचष्ट तं स्फुटम् । मा मा भाजीरिमं वृक्षं महाशय ! ममालयम् ॥ ७६ ॥ इति कर्णसुधां वाचमाक
योत्कर्णिताननः । न्यवृतत् स तरुच्छेदात् पापादिव सदास्तिकः ॥ ७७॥ ततः प्रसन्नतापन्नः साक्षाद्यक्षस्तमाख्यत । |तुष्टवानस्मि ते शिष्ट ! वरं वृणु यथेप्सितम् ॥ ७८ ॥ अहो ! भाग्यमहो! पुण्यमिति संपन्नविस्मयः । सम्यग्भक्तिरथानम्य राजपालस्तमालपत् ॥ ७९ ॥ समग्रमपि साम्राज्यलक्ष्मीभोगसुखादिकम् । सुलभं दुर्लभं त्वेकमवनौ देवदर्शनम् ॥ ८॥ तप्यन्ते शतशस्तपांसि विधिवन्मन्त्रादिकं जप्यते प्राप्यन्ते व्ययमृद्धयः पितृवने कष्टं निशा नीयते । सह्यन्ते | दहनाहुतिप्रभृतयः क्लेशा यदाशापरैर्जातं यन्न मृतेऽपि पुण्यवशतस्तद्देवतादर्शनम् ॥ ८१॥ ततस्त्वदर्शनं देव ! समासाद्य | दुरासदम् । जातवानस्मि सिद्धार्थः कमर्थ प्रार्थये पुनः॥ ८२॥ दर्शनं किल देवस्य न मोघमिति गीयते । प्रार्थयस्व ततो भद्र ! वरं कमपि सत्वरम् ॥ ८३ ॥ इत्युक्तः स पुनस्तेन देवेन ध्यातवानिदम् । न मे व्यसनिनः स्थास्त्र जातमप्यधुना धनम् ॥ ८४॥ ततः कुर्वे वरं न्यासे सम्प्रतीति विचिन्त्य सः। ऊचे यदा स्मरामि त्वां तदा दद्याः स्वदर्शनम् ॥ ८५॥ अमित्युक्त्वा तिरोधत्त सुपर्वा स्वप्नदृष्टवत् । अन्योऽप्यन्यानि काष्ठानि गृहीत्वा गृहमागमत् ॥ ८६॥ दीव्यं स्तथैव सोऽन्येधुः परिधान पणीकृतम् । हारियामासिवान् कस्य नश्यति व्यसनान्न धीः॥ ८७ ॥ ततो देवकुलोत्तीर्ण जीर्ण ध्वज
॥१५७॥