SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१५९॥ दशमः प्रकाशन &॥१३९ ॥ इयं दौनारगोणी ही तव पुण्यैरलभ्यत । जज्ञे मम पुनर्धन्य ! तत्र दर्शकमात्रता ॥ १४०॥ मयि हीनेऽप्य- सीमानं सम्मानं तन्वता त्वया । एतस्याप्युपकारस्य चक्राणः किं न निष्क्रयः॥ १४१॥ किं च द्यूतप्रसक्तस्य प्रत्तमण्यमितं धनम् । पानीयमिव न स्थास्तु शये मम महाशय !॥ १४२ ॥ ततो द्रव्यमिदं नैव भवदीयमुपाददे । खया समं समं कालं प्रीतिरेवास्तु वास्तवी ॥ १४३ ॥ अथास्य दुःस्थितस्यापि संतोषं वीक्ष्य हर्षितः। पप्रच्छ स्वच्छधीः सार्थनाथः प्रथितसौहृदः ॥ १४४ ॥ कस्त्वं कुत्र च वास्तव्यः कुतस्तव ददृशी । चिरं तिष्ठसि दुःखीव वद केनात्र हेतुना ॥ १४५॥ इत्युक्तः स जगौ सम्यक सर्व स्वोदन्तमादितः । सौहार्द हि प्रपेदाने मृषोधं न निवेद्यते ॥ १४६ ॥ अहो! नै स्वेऽप्यनीहत्वमस्येति हृदि विस्मितः । तद्दानेऽभ्यर्थयामास सार्थेशस्तमथो पुनः ॥ १४७॥ गोणीयं वालनक्रीती त्वदीया सकलाऽप्यभूत् । ततस्तदर्धमादातुं निषेधः किं विधीयते ॥ १४८॥ इत्थं भूयोऽर्थ्यमानोऽपि नाददे तदसौ सुधीः। महान्तः परवित्ते हि दौर्गत्येऽपि गतस्पृहाः ॥ १४९ ॥ ततो निर्लोभतां तस्मिन्निभाल्य भुवनामृताम् । भामहः प्रेम निस्सीम भेजे रज्येन्न कस्तथा ॥ १५० ॥ प्रमोदादुपदां तस्मै चकार स उदारधीः । मणिस्वर्णमयं पट्ट रनसारिविराजितम् ॥ १५१॥ स च ध्वजभुजङ्गेन जगृहे तढाग्रहात् । स्वभावादेव दाक्षिण्यमगण्यं हि महात्मनाम् ॥ १५२॥ चित्ते च चिन्तयामास तमादाय महाशयः। दिनमेकमपि स्थाता नायं मे यतदेविनः ॥ १५३ ॥ तदनेन महापुंसः कस्याप्युपकृतिर्मम । विधातुमुचिता सैव जीवितं हि विपश्चिताम् ॥ १५४ ॥ एवं मनसि कृत्यासौ प्रश्नयामास भामहम् । कुत्र नीवृति युष्माकं प्रस्थातुमयमुद्यमः ॥ १५५ ॥ सोऽप्यमुं कथयामास व्यवसायविधित्सया । प्रयातुमुद्यतो दक्ष ! दक्षिणस्यामहं दिशि भुवनामृतामसारिविराजचिन्तयामा ॥१५९॥ %25
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy