SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १५३ ॥ त्वद्विरोद्वेगः संतापयति तन्मनः ॥ ५१४ ॥ तदा त्वद्विरहे किश्च पित्रादीनां प्रसारिभिः । नेत्राश्रुभिरभूदम्भो नावातार्य समन्ततः ॥ ५१५ ॥ त्वद्वियोगानलज्वालाजालव्यालुप्तवेतनाः । तिष्ठन्ति कष्टतः पित्रादयो लेप्यमया इव ॥ ५१६ ॥ मदादयस्ततोऽमात्यैस्त्वां गवेषयितुं जनाः । प्राहीयन्त प्रतिद्वीपं प्रतिदेशं च सर्वतः ॥ ५१७ ॥ अहं द्वीपाकरग्रामपुरादिषु परिभ्रमन् । भवन्तं क्वापि न प्रापं निष्पुण्य इव शेवधिम् ॥ ५१८ ॥ साम्प्रतं तु प्रसर्पन्त्या कीर्त्याsत्र त्वामवागमम् । तदद्य देव ! संपेदे फलेग्रहिरुपक्रमः ॥ ५१९ ॥ अथ स्वदर्शनानन्दसुधानिस्यन्दयोगतः । आश्वासयाशु पित्रा - |दीन् वियोगविषमूर्च्छितान् ॥ ५२० ॥ इत्याकर्ण्य वचस्तस्य बाष्पप्लुतविलोचनः । कुमारः खेदमेदस्वी चेतस्वीति व्यचि - न्तयत् ॥ ५२१ ॥ विषयार्णवनिर्मग्नं धिग् मामधममङ्गजम् । दुर्दशामीदृशीं येन निन्यिरे जनकादयः ॥ ५२२ ॥ पवित्राः खलु ते पुत्रा ये पित्रोः प्रीतिकारिणः । नाहं पुनस्तयोश्चित्तसन्तापैकनिबन्धनम् ॥ ५२३ ॥ अधुनाऽपि स्वसङ्गत्या प्रमोद्य पितरौ निजौ । मम तच्चरणाम्भोजपरिचर्या हि युज्यते ॥ ५२४ ॥ ततस्तं साकमाकार्य स गत्वा नृपतिं जगौ । ममाहूति| कृते प्रेषि जनोऽयं जनकादिभिः ॥ ५२५ || जनकाद्याश्च विद्यन्ते मद्वियोगेन दुःस्थिताः । धत्ते तत्सङ्गमोत्कण्ठामकुण्ठां तेन मे मनः ॥ ५२६ ॥ अतो मां स्वपुरं गन्तुमनुजानीहि वेगतः । नृपोऽपि तं गृणाति स्म प्रेमपूरकिरा गिरा ॥ ५२७ ॥ वत्स ! व्रजेति वचनं प्रणयप्रहीणं तिष्ठेत्यमङ्गलमवाचि भवेदुपेक्षा । तत्किं ब्रवीमि विमृशाम्यथवा किमाशु प्रीतिं वियोगविधुरौ पितरौ नयस्व ॥ ५२८ ॥ इत्यनुज्ञाय संमान्य दिव्यवस्त्रादिदानतः । कुमारं सह नन्दन्या विससर्ज नरेश्वरः ॥ ५२९ ॥ ततो भार्याचतुष्कादिसमेतः सह कन्थया । खट्टां दिव्यानुभावेन विस्तृतामारुरोह सः ॥ ५३० ॥ स तया सिंह नवमः प्रकाशः । ॥ १५३ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy