SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ त्रिधाभावच्छेदजोदीर्णकर्मणा । कान्तात्रयवियोगाब्धिपाताद्यापदमासदः॥४९७ ॥ फलाय महते पात्रे दत्तं स्वल्पमपि ध्रुवम् । संयमोत्सर्पणाकारि किं पुनः प्रासुकौषधम् ॥ ४९८ ॥ श्रूयते रेवती नाम श्रमणोपासिकाग्रणी । गोशालकविनिर्मुक्ततेजोलेश्याऽतिसारिणः ॥ ४९९ ॥ श्रीमद्वीरस्य कौष्माण्डपाकदानप्रभावतः। जिनः सप्तदशो भाविसमये भविता ध्रुवम् ॥ ५००॥ युग्मम् ॥ इत्येतां वाचमाचम्य वाचंयमशिरोमणेः । कुमाराद्याः समे सभ्या जहृषुधीसखं विना ॥५०॥ कुमारस्तु समुल्लासिशुभाशयविशेषतः । जातजातिस्मृतिः प्राच्यं वृत्तान्तं स्वं तथैक्षत ॥ ५०२॥ ततः स तुङ्गसंवेगसुभगं |भावुकाशयः। मुनीश्वरान्तिके सम्यक् श्राद्धधर्ममुपाददे ॥५०३ ॥ परेऽपि प्रत्यपद्यन्त सम्यक्त्वाचं नृपादयः। रत्नाकरमुपेतस्य कस्य नो रत्नसङ्ग्रहः ॥ ५०४ ॥चारणः श्रमणः साधुरुत्पपात दिवं ततः। नेतुं धर्म प्रपेदानान् गतिमुच्चैस्तमामिव ॥ ५०५ ॥ देवोऽप्यवाप्तसम्यक्त्वः स्मार्योऽहं समये त्वया । एवं कुमारमालप्य प्रमना दिवमाप सः॥ ५०६ ॥ ततो जामातरं भूपः सच्चकार प्रमोदवान् । प्रशस्तहस्तिजात्याश्वस्वर्णरत्नादिदानतः ॥ ५०७॥ वधायादिक्षदारक्षान् नृपस्तस्य च मन्त्रिणः । इहापि दुश्चरित्राणां शास्ता खलु महीपतिः॥ ५०८॥ तद्वधं स्फारकारुण्यः कुमारस्तु न्यवारयत् । यतश्चन्दनवत् सन्तोऽपकारेऽप्युपकारिणः ॥ ५०९॥ ततो निर्वापयामास नरेशस्तं स्वदेशतः। दूरमेवापसार्यो हि मलवन्मलिनात्मकः ॥ ५१०॥ समं कान्ताचतुष्केण भोगाननुभवंश्च सः । कुमारस्तस्थिवांस्तत्र कियन्तं समयं सुखम् ॥ ५११॥ सुतप्रवृत्तौ निर्दिष्टः सिंहलेश्वरभूभुजा । जनः कुमारमाकर्ण्य तत्रान्येधुरथागमत् ॥ ५१२॥ कुमारोऽपि तमालोक्य सस्नेहं परिषस्वजे । अप्राक्षीच्च स्वपित्रादि क्षेममक्षामहर्षभाकू ॥ ५१३ ॥ सोऽप्यूचे कुशलं पित्रोः परिवारस्य चास्ति ते । परं
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy