SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१५२॥ गृह्य माम् ॥ ४७९ ॥ ततोऽवधार्य तच्छुद्धिं साधवस्तुम्बकं दधुः। तितारयिषयेवास्य पतितस्य भवार्णवे ॥४८॥ नवमः अक्षेपेण निचिक्षेप सोऽपि तत्र सितापयः। निषेक्तुमिव सर्वेष्टप्रदं पुण्यसुरद्रुमम् ॥ ४८१ ॥ रोमाञ्चछद्मना तस्य दानक प्रकाश ल्पद्रुमाङ्कराः। रेजुस्तदा महानन्दफलसंपत्तिहेतवः॥ ४८२ ॥ धनदत्तोऽपि सानन्दं मुनिभ्यः शुभभावतः । दत्तवानेवमेवेक्षुरसस्य घटमन्यदा ॥ ४८३ ॥ परमेष ददानस्तं कुटुम्बे धृततृप्तिकः । त्रिर्भावं खण्डयामास मण्डयामास च स्वयम् ॥ ४८४ ॥ अन्वमूमुदतां तौ च दानपुण्यं निजं मुहुः । वृद्धये सुकृताम्भोधेः कौमुदी ह्यनुमोदना ॥ ४८५॥ धनदेवः क्रमान्मृत्वा देवोऽहमभवं दिवि । धनदत्तः पुनर्भूप! वभूवायं नृपाङ्गभूः॥ ४८६ ॥ भैषज्यदानपुण्येन दिव्यां संपदमासदम् । भार्याचतुष्टयाद्धि कुमारोऽयमिमां पुनः॥४८७॥ एवं ब्रुवति गीर्वाणे चारणः श्रमणाग्रणीः । श्रीयुगादि| जिनं नन्तुं तत्रागाद्गगनाध्वना ॥ ४८८ ॥ निवासमिव पुण्यानां तपसामिव शेवधिम् । तं निभाल्य समे सभ्या अभ्युदस्थुः ससंभ्रमम् ॥ ४८९ ॥ श्रमणोऽपि जिनं नत्वा निषसाद तदाग्रहात् । महाशया हि सर्वत्र प्रार्थनाभङ्गभीरवः ॥ ४९० ॥ अथ प्राच्यं तयोर्वृत्तं नृपेण प्रनितो मुनिः। तथैव कथयामास यथा देवः पुरा जगौ ॥ ४९१ ॥ ततः प्रणम्य |पप्रच्छ कुमारः प्राञ्जलिमुनिम् । कथं बभूव मे वार्धिलङ्घनं कुनतादि च ॥ ४९२ ॥ ततो जगौ मुनीन्द्रस्तं मन्त्रिणा पातितोऽम्बुधौ । उत्पाट्यानेन देवेन नीतः प्रेम्णा त्वमाश्रमम् ॥ ४९३ ॥माऽपकार्षीदयं द्वेषी मन्त्री त्वामुपलक्षयन् । इत्यत्रा-18 ॥१५२॥ जग्मुषस्तेन वितेने तव कुजता ॥ ४९४ ॥ तेनैव सर्पदंशादि हितायैव तवादधे । तपनो हि जगत्प्रीत्यै तातपीति तपात्यये ॥ ४९५ ॥ युवाभ्यामद्भुता ऋद्धिरेषा भैषज्यदानतः। आसेदे पात्रदानं हि निदानं सर्वसंपदाम् ॥ ४९६ ॥ परं त्वं प्राक् ।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy