________________
तामभूत धर्मसरोवाधर्मकाया मलासुका ४७२ ॥ मुनयोऽन्यदानि समादायामास
दर्श नरेशाद्याः कुमारममरं च तम् । बभूवुर्विस्मयोन्मेषादनिमेषेक्षणाः क्षणम् ॥ ४६३ ॥ अथ भूपः सुपर्वाणमवोचत |सविस्मयम् । देव ! कस्त्वं कुतश्चागाः कुमारः पुनरेषकः॥ ४६४ ॥ इति पृष्टः सुरप्रष्ठस्तमाचष्ट पटिष्टवाक् । वृत्तान्तमावयोर्भूप ! शृणु विस्मयकारणम् ॥ ४६५ ॥ | अत्रैव भरतक्षेत्रे पुरं धनपुराभिधम् । पृथिव्यां पप्रथेऽन्वर्थ यन्नाम धनऋद्धिभिः॥४६६॥ तस्मिन् धनञ्जयश्रेष्ठी प्रष्ठः पुण्यवतामभूत् । यो धनञ्जय एवार्थिदारिद्यदुमदाहतः ॥ ४६७ ॥ जज्ञे धनवती तस्य जाया मायाविवर्जिता। | यन्मनो मीनवल्लीनं जैनधर्मसरोवरे ॥ ४६८॥ धनदेवस्तयोः सूनुर्धनदत्तस्तथापरः । अजायतां जिनोपज्ञपुण्यनैपुण्यशालिनौ ॥ ४६९ ॥ पितर्युपरते सद्मधर्मकार्येषु धुर्ययोः। व्यतीयाय तयोः प्रीतिमयः कालः कियानपि ॥४७॥ परं स्म
कलहायेते सततं दयिते तयोः । स्वभावेन महेलासु कलहो नहि दुर्लभः॥ ४७१॥ ततो विभज्य तौ वित्तं विभिदाते | विदांवरौ । विपश्चितोऽनुतिष्ठन्ति यथासमयमेव हि ॥ ४७२ ॥ क्रशीयस्तामुपेताऽपि ततश्च प्रीतिरेतयोः । प्रतिपच्चन्द्रलेखेव स्फायते स्म दिने दिने ॥ ४७३ ॥ सदने धनदेवस्य निदाघे मुनयोऽन्यदा । पित्तोपतयत्यर्थ भैषज्याय समाययुः ॥ ४७४ ॥ ससंभ्रमं समुत्तस्थौ धनदेवो विलोक्य तान् । उच्चैःस्थितानि सौख्यानि समादातुमना इव ॥ ४७५ ॥ शिरस्तिलकितं तन्वंस्तदीयपदरेणुना । तानवन्दत सानन्दमयं विनयवामनः ॥ ४७६ ॥ ततो निमन्त्रयामास तानसौ शुद्धमानसः। प्रासुकांशुकभक्ताद्यैः पात्रे कस्य हि नादृतिः॥ ४७७ ॥ तन्निषेधे कृते युक्त्या भैषज्ये ज्ञापिते च तैः । दुग्धं स्वचित्तवस्निग्धं सितायुक् स उपानयत् ॥४७॥ व्यजिज्ञपच्च तानेष हर्षोन्मेषस्मितेक्षणः । एषणीयमिदं पूज्याः ! गृह्यतामनु
सातामनुः