SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १५१ ॥ दशाम् ॥ ४४५ ॥ आः पाप ! सर्प ! रे दूरमपसर्प इशोः पथः । तवेदृग् दुष्टचेष्टस्य स्पष्टमेव द्विजिह्वता ॥ ४४६ ॥ राजनस्माकमेतस्मान्नान्यः प्रियनिवेदकः । अमुना साकमस्माकमतो मरणजीविते ॥ ४४७ ॥ इति सोरः शिरस्ताडं विलप - न्तीरतीव ताः । दर्श दर्श न सङ्क्रान्तदुःखाः के केऽरुदन् जनाः ॥ ४४८ ॥ नृपाङ्गजा सुरूपं तं कुमारं दिव्यशक्तितः । | पश्यन्ती जाततद्रागा तदा दध्यौ विषेदुषी ॥ ४४९ ॥ सर्वाङ्गेष्वस्य सौभाग्यमहो ! नेत्रनियन्त्रणम् । मूर्खत्वादेव भाषन्ते कुजमेनं पुनर्जनाः ॥ ४५० ॥ मयि पुण्येन शून्यायां विधेः केयं प्रतीपता । यन्मे विवाह एवास्य दुर्दशेयमजायत ॥४५१ ॥ अयं प्राच्यैः पतिः पुण्यैरगण्यैरेव लभ्यते । कौतस्कुतानि मे तानि तावन्त्येनं लभेय यैः ॥ ४५२ ॥ न चास्यासंभवे पाणौकुर्वेऽहं कञ्चनापरम् । भ्रमरी मालतीपुष्पं मुक्त्वाऽन्यत्र रमेत किम् ॥ ४५३ ॥ अतोऽमुना समं नूनं दत्तदक्षिणपाणिना । मृतिर्वा जीवितव्यं वा साम्प्रतं मम साम्प्रतम् ॥ ४५४ ॥ पतिव्रतोचितां चिन्तामेवमातत्य सत्यधीः । तुरीयीभूय सा तासां व्यपद्विलाशया ॥ ४५५ ॥ ततो दुहितृवैधव्यविधुरः स धराधवः । कुलस्य कारयामास प्रतीकारान् भिषग्वरैः ॥ ४५६ ॥ परं कोऽपि गुणस्तस्य मृतस्येवाभवन्न तैः । विना निदानज्ञानं हि फल्गुरेव प्रतिक्रिया ॥ ४५७ ॥ तदा पर्ष द्यशेषायां विषीदन्त्यां स धीसखः । जहर्ष मलिनात्मैव प्रीयते हि परापदि ॥ ४५८ ॥ अथ प्रियाप्तिनैराश्यविसंस्थुलित| चेतसः । प्रावृतंस्ताः सतीधुर्याश्वर्या स्वोदरदारणे ॥ ४५९ ॥ अत्रान्तरे स्वमाकारमारिवान् स्फारकान्तिमान् । अयं देवकुमारश्रीः कुमारः समजायत । ४६० ॥ तं पतिं प्रत्यभिज्ञाय ताश्चोल्लसितमानसाः । परमां मुदमापन्ना विरेमुः स्वविघाततः ॥ ४६१ ॥ रूपं सर्पोऽपि दैव्यं स्वं दिव्याभरणभासुरम् । प्रादुश्चकार प्राचीनं पुण्यराशिमिवात्मनः ॥ ४६२ ॥ दर्श नवमः प्रकाशः ॥ १५१ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy