________________
लद्वीपक्रीडोद्यानं क्षणादगात् । ततो जनः पूरोभूय भूपमेवमवर्धयत् ॥ ५३१॥ विषादस्त्यज्यतां देव ! प्रमोदश्च विधीयताम् । चतुष्कान्तादियुक् प्राप्तो यदने नन्दनस्तव ॥ ५३२॥ नृपोऽपि तनयप्राप्तिप्रमोदैरुदरंभरिः । पुरान्तः कारयामास जनरेवं महोत्सवम् ॥ ५३३ ॥ मञ्चाः प्रकृप्तरोमाञ्चाः प्रपञ्च्यन्ते पदे पदे । रम्भास्तम्भाप्तशोभाश्च तोरणाश्चत्वरान्तरे ॥ ५३४ ॥ राजवर्त्मसु दाप्यन्ते कौमाम्भ छटाः स्फुटाः । स्थाने स्थाने वितन्यन्ते स्वस्तिका मौक्तिकालिभिः ॥ ५३५॥ उत्तम्भन्ते समुत्तुङ्गाः पताकाः प्रतिमन्दिरम् । भ्रमद्भमरझङ्काराभिरामाः कुसुमनजः॥ ५३६ ॥ दृशो शैत्यं सृजन नृत्यं कार्यन्ते पुरनायिकाः। मृदङ्गादीनि वाद्यानि वाद्यन्ते गर्जदम्बरम् ॥ ५३७ ॥ रसस्फीतानि गीतानि गायन्ति कुलयो|षितः । वदन्त्युच्चैःस्वरं बन्दिवृन्दानि बिरुदावलीः ॥ ५३८॥ तुरङ्गमादियानानि सज्यन्ते भूषणादिभिः । ब्रजन्ति मन्त्रि-18 सामन्तप्रमुखास्तस्य संमुखम् ॥ ५३९ ॥ इत्युत्सवेष्वतुच्छेषु सितमातपवारणम् । दधन् मूर्ध्नि निजं प्राच्यदानपुण्यमिवोज्वलम् ॥ ५४०॥ चारुचामरयुग्मेन प्रतापश्रीयशःश्रियोः। विलासाय सिताम्भोजयुगेनेव विराजितः॥ ५४१॥ व्यर्थयन्नर्थिनां दौस्थ्यलिपिं प्रार्थितदानतः । खट्वां तामधिरूढाभिः कान्ताभिस्ताभिरन्वितः॥ ५४२ ॥ सिन्धुरस्कन्धमारूढः |कुमारः प्रौढवैभवः । ऋद्धया विस्मापयन् पौरान पितुः प्रासादमासदत् ॥ ५४३ ॥ चतुर्भिः कलापकम् ॥ अथोत्तीर्य गजा
देष हर्षोत्कर्षोन्मिषेक्षणः। आस्थानीमास्थितं भक्त्या प्रणनाम महीपतिम् ॥५४४॥ नृपोऽपि तमभिष्वज्य सुधावरिवो|क्षितः। भाषते स्म प्रमोदाश्रुपल्वलायितलोचनः॥५४५ ॥ अस्मानतीतपदियन्ति दिनानि वत्स! त्वद्विप्रयोगभवदुःख-15 दवानलो यः । त्वत्सङ्गमप्रमदबाष्पजलप्लवोऽयं तं सर्वमेव निरवीवपदद्य सद्यः॥ ५४६ ॥ त्वदर्शनानन्दरसेन नेत्रे सौहि