SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ मन्त्रिणं नृपः ॥ १९५ ॥ स्वयं चाम्बुनिधेस्तीरावधि संप्रेष्य तं नृपः । कष्टेनैव न्यवर्तिष्ट बाष्पाविलविलोचनः ॥ १९६ ॥ कुमारः पोतमारुह्य प्रियाऽमात्ययुतस्ततः । यियासुः सिंहलद्वीपं प्राचालीदविलम्बितः ॥ १९७ ॥ नियोज्य सर्वकार्येषु सचिवं सरलाशयः । लीलायते स्म सोऽस्तोककौतुकालोकनादिना ॥ १९८ ॥ अयमुच्चैः स्थितः पोतमध्य मध्यासितस्तया । दिद्युते पालकारूढः पौलेम्येव दिवस्पतिः ॥ १९९ ॥ अन्यदा पुण्यलावण्यां दृष्ट्वा रत्नवतीं रहः । रुद्रो निद्राणधीरेवं विममर्श दुराशयः ॥ २०० ॥ आस्यं पूर्णशशी रदच्छदयुगं जात्यप्रवालद्वयं दन्ता निर्मलमौक्तिकानि मणयः पाणिक्रमस्था नखाः । वैडूर्यावरणौ सुवर्णकलशौ नूनं स्तनौ तज्जनाः स्थाने रत्नवतीति नाम निगदन्त्यस्याः प्रशस्याकृतेः ॥ २०१ ॥ कटाक्षयति हर्षेण यमेषा कमलेक्षणा । सफलं जीवितं तस्य किं पुनः स्वीकरोति यम् ॥ २०२ ॥ न चेयं विद्यमानेऽस्मिन् कुमारे स्वीकरोति माम् । तदेनमर्णवे क्षिवा कुर्वे प्रणयिनीमिमाम् ॥ २०३ ॥ बहुलक्षमितं वित्तं पोतस्थं सर्वमप्यदः । अयलोपनतं चैवं मदायत्तं भविष्यति ॥ २०४ ॥ सर्वोऽप्ययं परीवारो वशवर्त्ती पुराऽपि मे । विशिष्य दानसम्मानैरधुना | सन्दधे च तम् ॥ २०५ ॥ इति निष्टका दुष्टात्मा स तस्यापचिकीर्षया । छिद्रं गवेषयामास विधोरिव विधुन्तुदः ॥ २०६ ॥ | परिवारमसौ ग्रास द्विगुणीकरणादिना । सर्वमावर्जयामास नृपराज्यजिघृक्षुवत् ॥ २०७ ॥ इदं दुष्कर्म पाप्मायं मा कुर्वन् मम पश्यतः । इतीव भानुरात्मानं तिरोधत्तास्तसानुना ॥ २०८ ॥ मलीमसत्वमासेदुस्तमोभिर्नितमां दिशः । कुमारस्यापदं वीक्ष्य जातदुःखा इवाखिलाः ॥ २०९ ॥ अमुमापदमापन्नमवलोक्य कृपालवः । परित्रातुमिव प्रादुर्बभूवुर्दिवि तारकाः ॥ २१० ॥ तदा शरीरकार्याय शय्योत्थायं स्थिराशयः । कुमारः पोतपर्यन्तप्रदेशमुपजग्मिवान् ॥ २११ ॥ स च्छिद्रान्वेष
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy