SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १४३ ॥ सुधामुचमिमामसौ । स्वर्णालङ्कारदानेन मौहूर्तिकमतूतुषत् ॥ १७८ ॥ अथायं चिन्तयामास तामातुं कमुपक्रमम् । कुर्वे | देशान्तरस्थोऽहमनया च नियन्त्रितः ॥ १७९ ॥ मद्वियोगातुरौ मातापितरौ च निरन्तरम् । मत्प्रवृत्तिमजानन्तौ दुःखमानेष्यतस्तराम् ॥ १८० ॥ अतो गत्वा गृहं मातापितरौ प्रणिपत्य च । तत्पार्श्वे च विमुच्यैतां तामवाप्तुमुपक्रमे ॥ १८२ ॥ ततो गत्वा द्रुतं भूपं स प्रणम्य व्यजिज्ञपत् । द्रष्टुं मे पितरौ देव ! बाढमुत्कण्ठते मनः ॥ १८२ ॥ दुःखायेते वियोगान्मे सुतरां पितरावपि । ततो गृहाय गन्तुं मामनुजानीहि सत्वरम् ॥१८३॥ निश्चित्य तदभिप्रायं ततः पृथ्वीपतिर्जगौ । निणींतगमनत्वेन त्वां निषेद्धुं न शक्नुमः ॥ १८४ ॥ नापि प्रेषयितुं शक्तास्त्वद्वियोगभयाद्वयम् । वदामः किन्तु तूर्ण ते पुनरस्तु समागमः ॥ १८५ ॥ ततो गन्तुं नृपस्तस्मै महापोतं समार्पिपत् । हृदयाह्लादनोन्निद्वैर्द्रविणैः परिपूरितम् ॥ १८६ ॥ नेपथ्यैगूमनःपथ्यैर्भूषणैरपदूषणैः । सञ्चक्रे चावनीशक्रः पुत्र जामातरं च तम् ॥ १८७ ॥ प्रस्थातुमुद्यतां पुत्रीमवनन्तुमुपे - युषीम् । क्ष्मापतिः शिक्षयामास गिरा द्राक्षासदृक्षया ॥ १८८ ॥ भक्तिः श्वशुरयोर्नित्यं पत्यौ प्रीतिरकृत्रिमा । अनीता सपत्नीषु ननान्दृषु विनीतता ॥ १८९ ॥ बन्धुषु स्निग्धता सम्यग् वात्सल्यं च परिच्छदे । कुकर्मविरतिः पुण्यनिरतिः प्रियवाक्यता ॥ १९०॥ लज्जालुता यथौचित्यं दानमित्यादयो गुणाः । स्त्रीणां वितन्वते स्येष्ठां प्रतिष्ठां श्वशुरालये ॥ १९१ ॥ परमं मण्डनं शीलं पालनीयं सदोज्वलम् । आमुष्मिकैहिकश्रीणां निदानमिदमेव यत् ॥ १९२ ॥ एतान् पतिव्रताधर्मान् शुद्धानाराधयेस्तथा । स्वकीयवंश सौधा वैजयन्तीयसे यथा ॥ १९३ ॥ ततस्तया समं शस्ते मुहूर्ते कृतमङ्गलः । कुमारः क्ष्मापतिं नत्वा प्रतस्थे स्वपुरं प्रति ॥ १९४ ॥ ममेवोपासना कार्या कुसारस्येति शिक्षितम् । साहाय्याय सह प्रैषीद् रुद्राख्यं नवमः प्रकाशः । ॥ १४३ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy