________________
ध्या परस्परम् । भुवि शय्यते प्रतिप्रदं नवोचितं पित्रोर्जगृहेऽभिप्रया विस्मिता साऽपि
जातु मास्मोद्विजिष्टेयमिति प्रीतिसुधामयैः। सोऽजनं सरसालापैरपिप्रिणदपि प्रियाम् ॥१६१ ॥ सुधाधारासधर्मायां। प्रेमगोष्ठ्यां परस्परम् । जातायामन्यदाऽवादीन्मुदा रत्नवती पतिम् ॥१६२॥ पल्यङ्केष्वप्यनेकेषु तपनीयमयेष्वपि । मनिनेव त्वया देव ! किमेवं भुवि शय्यते ॥१६३॥ सपत्नीश्रवणान्नूनमीयामेषा धरिष्यति । योषितां हि तदाख्यापि विषादपि विशिष्यते ॥ १६४ ॥ स्वलाघवपराऽप्रीतिप्रदं नैवोचितं वचः। एवं विचिन्त्य स माह समयोचितमुत्तरम् ॥ १६५॥ देवि ! देशान्तरं द्रष्टुं निर्गच्छन् सदनादहम् । शीघ्र मिमिलिषुः पित्रोर्जगृहेऽभिग्रहाविति ॥ १६६ ॥ पालनीयं मया शीलं शयितव्यं च भूतले । भूयो यावन्न वंदेऽहं पितृपादाम्बुजद्वयम् ॥१६७॥ तत् श्रुत्वा विस्मिता साऽपि तमुवाच वचस्विनी। शस्यस्त्वमसि नो कस्य पित्रोर्यस्येशी रतिः॥ १६८॥ कस्यापि मानसे राजहंसीव विशदा सदा । विलासं तनुते माता-1 पितृभक्तिर्महात्मनः ॥१६९॥ स किं पुत्रो न यः पित्रोः पवित्रः परिचर्यया । सा किं वधूर्विधत्ते या भक्ति श्वशुरयोनहि?* ॥ १७॥ तन्मे मनोऽपि ते मातापित्रोचरणवारिजम् । वरिवस्थितुमुत्कण्ठामकुण्ठां कुरुतेऽधुना ॥ १७१॥ ततः स्वनगरे स्वामिन् ! सद्यः पादोऽवधार्यताम् । देवस्यापि भवेदेवं फलेग्रहिरभिग्रहः॥ १७२ ॥ वाचोयुक्तिमिमां तस्या निशम्य । हृदि विस्मितः । गंस्यते शीघ्रमेवेति स तदुक्तमनूक्तवान् ॥ १७३ ॥ व्यमृशच्च मनस्येवमियद्भिर्दिवसैरहम् । प्रेयस्याः कापि पूर्वस्या न वार्तामपि लब्धवान् ॥ १७४ ॥ तत्किं मद्विरहातैव तदा साऽपप्तदम्बुधौ । फलकेनाथवा दूरद्वीपान्तरमवा-15 तरत् ॥ १७५ ॥ ततो रहः शुभं तस्या दैवज्ञं प्रच्छति स्म सः। सोऽपि मङ्घ तमाचख्यौ वीक्ष्य ज्योतिषचक्षुषा ॥ १७६॥ अस्ति द्वीपान्तरे वाऽपि जीवन्ती दयिता तव । उद्यम निर्मिमाणश्च लप्स्यसे तामसंशयम् ॥ १७७ ॥ प्रीतस्तद्वाचमाचम्य *
SHOWCASSASOOG