SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१४॥ 5555555555 कलाः ॥ १४३ ॥ जननी जनयन्ती मा तं धराभारकारिणम् । पराति न जरीहर्ति शक्तिमानपि यः कुधीः ॥ १४४ ॥ नवमः कुलोच्चतादि निश्चिक्ये वृत्तेनैवाद्भुतेन ते । रत्नाकरं विनाऽन्यत्र न रत्नप्रसवो यतः॥१४५॥ तथाऽपि निजसंबन्धस्निग्ध- प्रकाश। दुग्धस्रवा गवा । पारणं कारयास्माकं कर्णतर्णकयोः सखे !॥ १४६ ॥ ततः स्वपितुराख्यादि संक्षेपेण स आख्यतः । सन्तो| हि परनिन्दायामिव मन्दा निजस्तुतौ ॥ १४७॥ सिंहलेश्वरभूभर्तुरवगम्य तमङ्गजम् । उन्मिमेष विशेषेण हर्षस्तस्य क्षितीशितुः॥१४८ ॥ अथायमर्थयामास तं कन्यापाणिपीडने । कुलीनश्च कलावांश्च जामाता कस्य नो मतः॥१४९॥ नान्वमस्त कुमारस्तत्प्रियाविरहपीडितः । विपद्यपि हि. नोज्झन्ति प्रपन्नां प्रीतिमुत्तमाः ॥ १५० ॥ जगौ पुनर्नरेन्द्रस्तं त्वादृशो दुहितुः पतिः। पूर्णः सर्वगुणैः पुण्यैरगण्यैरेव लभ्यते ॥१५१॥ किञ्च त्वां यद्यम कन्यां न पाणौ कारयाम्यहम् । प्रतिज्ञालोपजं पापमुपद्रवति मां तदा ॥ १५२ ॥ अथवाऽलं बहूतेन कन्या त्वय्यनुरागिणी । त्वदीयोपकृतिक्रीती. नहि कामयते परम् ॥ १५३ ॥ तत्पाणिपीडनेनास्याः सुधापानसधर्मणा । चिन्तासप्ताचिराचान्तं चेतः शीतीकुरुष्व नः ॥ १५४ ॥ इत्यागृह्य प्रसह्यायं राज्ञा पाणावकार्यत । तां कन्यां पुण्यलावण्यामसामान्यमहोत्सवैः ॥ १५५ ॥ पाणिमोक्ष क्षणे क्षोणिवासवः प्रीतमानसः। अदत्त हास्तिकाश्वीयसुवर्णाचं सुतापतेः ॥ १५६ ॥ सुधाधवलितं सौधं विधाप्य वसुधामाधवः। सुतया सहितं प्रीत्या जामातरमतिष्ठिपत् ॥ १५७ ॥ राज्ञा सन्मानितोऽप्येवं विना धनवतीमसौ । तयोपचर्यमा-18॥१४॥ णोऽपि न कापि प्राप निवृतिम् ॥ १५८ ॥ अर्ति तस्य परं कोऽपि कोविदोऽपि विवेद न । सरस्वतामिव सतामस्ताचं हृदयं यतः॥ १५९ ॥ शयानः प्रखरे शस्ते तद्वियोगवशादयं । निर्मलं पालयामास शीलं मुनिरिवानिशम् ॥ १६०॥ ROCALCCCCCC
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy