________________
दानप्रदीपे
नवमः प्रकाशन
॥१४४॥
|
कन्दर्पपवनोद्भुतः ॥
विलम्बनाप्यनाग
यानित्युच्चैः पूच्चका
णोन्निद्रस्तं तथा वीक्ष्य हर्षितः। नरकान्तरिवात्मानमर्णवान्तरपातयत्॥२१२॥ इत्यकृत्यमयं कृत्वा सुष्वाप शयने सुखम् । दुराशयाः सुखायन्ते जातदुष्कर्मसिद्धयः॥२१३ ॥ लोभो वह्निरिवैकोऽपि नानाऽनर्थकरो नृणाम् । किं पुनः प्रबलोसर्पिकन्दर्पपवनोद्धतः॥ २१४ ॥ इतश्च वासवेश्मस्था दुहिता जगतीपतेः । पत्युः प्रत्यागमं दक्षा प्रतीक्षामास सा क्षणम् ॥२१५॥ साशङ्कमानसा तस्य विलम्बेनाप्यनागमे । विष्वग् गवेषयामास सखीभिस्तं स्वयं च सा ॥२१६ ॥ तथाऽपि तसंप्राप्तौ भो ! भो! धावत धावत । पपात क्वापि मत्प्रेयानित्युच्चैः पूच्चकार सा ॥२१७ ॥ जाते च तुमले मन्त्री कपटस्फटपाटवः । किं जातमिति सोद्वेगं ब्रुवाणः समुपेयिवान् ॥ २१८ ॥ क पपात कथं वाऽयं विलोकयत रे द्रुतम् ।। इत्यसौ रचयामास मायावचनचातुरीम् ॥ २१९ ॥ अथ सा हा स्मराकार ! हा सारगुणसुन्दर ! हा नाथ ! प्रस्थितः क्वासि मां विमुच्य स्वकिङ्करीम् ॥ २२० ॥ शरणं मे त्वमेवेति क्रन्दन्ती शोकविक्लवा । झम्पामपांनिधौ दातुमुदयस्त पतिव्रता ॥ २२१ ॥ युग्मम् ॥ ततो मन्त्री करे कृत्वा तामाचष्ट वदिष्टवाक् । विलापं देवि ! मा कार्षीः स्थिरीकुरु निजं ४ मनः ॥ २२२ ॥ मेलयिष्यामि तं सद्यो विलोक्य निजपत्तिभिः । सम्प्रत्येवाथवा वार्धिसमुत्तारादनन्तरम् ॥ २२३ ॥ स है चेजात् मृतस्तर्हि मेलयिष्यामि बान्धवान् । तत्र स्वजनसांमत्ये त्वया कार्य यथोचितम् ॥ २२४ ॥ सम्प्रत्येव पुनःप्राणत्यागस्तव न सङ्गतः। यदन्यदपि नो कार्य सहसा किं पुनर्मुतिः ॥ २२५ ॥ न चाप्यते ध्रुवं सैव त्वयाऽनुमृतया पतिः। जन्तूनां गतयो भिन्नाः स्वस्वकर्मवशा यतः॥ २२६ ॥ जीवन्ती भवती क्वापि लभेताऽपि स्ववल्लभम् । नरो जीवन्नवामोति भद्राणीति न किं श्रुतम् ॥ २२७ ॥ एवमाश्वासिता सामवाक्यैनिकृतिसंस्कृतैः । मन्त्रिणा नियमाणा सा तस्थौ