Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्धः
२३
चतुर्विंशति
।। अथ आभड प्रयन्धःअणहिल्लपुरे श्रीमालचंश्यः श्रेष्ठी नृपनागः। तत्पनी सुन्दरी । तयः श्रीआभडः । तस्मिन् दशवर्ष-11 देश्ये मातापितरौ द्यां गता। श्रीनष्टा । तथाऽप्यामडः सुजनाश्रितो व्यवसायज्ञ इति यवृधे । पूर्वजका कन्या लब्धा । परिणीतः । वृत्त्यर्थ मणिकारकारकाणां गृहे घुघुरान घर्षयति । लोष्टिकान् पञ्चोपार्जयति । तेषां मध्ये लोष्टिकमेकं धर्मे व्ययति । द्वौ कुटुम्बवृत्तिकार्ये । द्वौ सञ्चये विधत्ते । चतुदशेऽब्दे पुत्रो जातः। तस्याः स्तन्यप्राप्तिरल्पा । अतः छागीगवेषणाय आभडो बहिर्गामं गतः। तत्र आवाहे प्रातर्दन्तपावनं कुरुते । अत्रान्तरे आगतं अजायूथम् । ताः आवाहे सर्वाः पयः पातुं लग्नाः। पयः कम्बुधवलमपि सहसा नागवल्लीदलच्छायं जातम् । विस्मित आभडः । छागीषु पयः पीत्वा निवृत्तासु यावद् गवेषयति तावदेकस्याः कण्ठे | टोकरकं तन्मरकतरत्नगर्भ ज्ञात्वा-तेन सहसा क्रीता । बालोऽजीवत् रत्नं तु शिराणे उद्योतितं महातेजःपुञ्जमयम् । परीक्षकानां दर्शितम् । तैरमूल्यं भणितम् । तदनु जेसिङ्गदेवनृपाय अर्पितम् । तुष्टेन राज्ञा एका वर्णकोटी दापिता। नखपृष्टमात्रं हि तल्लक्षं लभते । आभडोपि तेन महर्द्धिर्जातः।सुभिक्षं च तदा। जयसिंहराज्यं तदा ऋद्धम् । आभडस्य वहिकास्तिस्रः। एका रोक्यवही, अपरा बिलम्बवही, तृतीया पारलौकिकवही।
॥१०
॥
For Private And Personal

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283