Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुवंशात
" प्रादृट्काले पयोराशि : कस्माद् गर्जितवर्जितः ।"
प्रबन्धा सोमेश्वरः पूरपति स्म
“अन्तः सुष्तजगन्नाथनिद्राभङ्ग भयादिय ॥१॥" तुरङ्गमषोडशकनुचितदानेऽत्र दत्तम् । पुनः कदाचिन्मंत्रिगोतर-"काका किंवा क्रमेलकः।” सोमेश्वरेण पूरित पद्यम्
येनागच्छन्ममाख्यातो येनानीतश्च मत्पतिः। प्रथम सखि कः पूज्यः काकः किंवा क्रमेलकः ॥२॥ अत्रापि पोडशसहस्रा द्रम्माणां दत्तिः। एवं लीला तस्य । एकदा वृद्धभ्यः श्रुतमेवंविधम् ।
यथा-"प्राग्वाट्वंशे श्रीविमलो दण्डनायकोऽभवत् । स चिरमर्बुदाधिपत्यमभुनक्, गुर्जरेश्वरप्रसत्तेः । तस्य धिमलस्य विमलमतर्वाञ्छाद्वयमभूत् । पुत्रवान्छा प्रासादवाञ्छा च । तत्सिद्ध्ये स्वर्ग त्रदेव्यां अम्बिकामुपवासत्रयेणारराध । प्रत्यक्षीभूय सा माह-"वत्स ! वाग्छां हि।" विमला जगौ-"पुत्रेच्छा प्रासादनिपत्तीच्छा चाबुदभृङ्ग में वर्तते ।" अम्बया प्रोक्तम्-" द्वे प्राप्ती न स्नः । एकां ब्रूहि ।” ततो भार्याश्रीदव्या बचसा विमलन संसारद्धिमात्रफलामसारां पुत्रेच्छां मुक्त्वा प्रासादेच्छैव सफल कर्तुमिष्टा । अम्बयोक्तम्-17॥ १२९॥
For Private And Personal

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283