Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 271
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशती प्रबन्ध मागात् । तदैव श्रीवस्तुपालेन ते दुराशयें ज्ञात्वा प्रत्युत्पन्नमतित्वादश्वगजहेमादिषु परमात्ममानुः परमो यत्नः कृतः। वीरमः प्रभवितुं न शशाक । धवलक्क एव स्वसौधे विपुलेऽवतस्थौ । दिनैस्त्रिभिर्वीरधवलो दिवं गतः । लोकः शोकसमुद्रे पतितः। बहुभिश्चिन्तारोहणं कृतम् । मन्त्री तु सपरिजनः काष्ठानि भलायन्नपरापरैर्मन्त्रिभिनिषिद्धः । उक्तंच-"देव ! त्वयि सति राणपादाः स्वयं जीवन्तीव लक्षन्ते। त्वयि तु लोमान्तरिते परिपूर्णाः पिशुनानां मनोरथाः। गता गुर्जरधरा इति ज्ञेयम् ।" ततो न मृतो मन्त्री । उत्थापनरिने मन्त्री |श्रीवस्तुपालः सभासमक्षं पठति आयान्ति यान्ति च परे ऋतवः क्रमेण सञ्जातमेतदृतुयुग्ममगत्वरं तु। वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः॥१॥ अतीव निश्वस्य गताः सर्वेऽपि खस्थानं । ततश्च मृते वीरधवले तद्राज्यलिप्सुऊरमः सन्नय गृहानिर्गमिष्यति यावता तावता श्रीवस्तुपालेन वीसला कुमारो राज्ये विनिवेशिनः। वीसलदेव इति नाम प्रख्यापितम्। सर्वराज्याङ्गेष्वाप्सनरैः रक्षा कारिता । स्वयं पीसलं गृहीत्वा साराऽश्वखुरपुटक्षणक्षमापीठोलदरजः पुञ्जस्थगितव्योमा राजन्यकक्रूरकरवालशल्लभल्लाकिरणद्विगुणधोतितरविकिरणो वीरमसम्मुखं ययौ । दारुणः समरो जज्ञे । वीरमः स्वस्य तेजसोऽनवकाशं मन्यमानो नंष्ट्रा श्वसुरेण राजकुलेन उदयसिंहनाधिछितं जाल For Private And Personal

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283