Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति श्रीप्रश्नवाहनकुले कोटिकनामनि गणे जगद्विदिते श्रीमध्यमशाग्वायां हर्षपुरीयाभिधे गच्छे ॥१॥ मलधारिविरुदविदितश्रीअभयोपपदसूरिसन्ताने श्रीतिलकसूरिशिष्यः सरिः श्रीराजशेखरो जयति ॥२॥ तेनायं मृदुगद्यमुग्धो मुग्धावबोधकामेन । रचितः प्रबन्धकोशी जयताजिनपतिमतं यावत् ॥ ३॥ तथा कहारवीरदुस्साघवंशमुकुटो नृपौघगीतगुणः । बब्बूलीपूरकारितजिनपतिसदनोच्छलत्कीर्तिः ॥४॥ बप्पकसाधोस्तनयो गणदेवोऽजनि सपादलक्षभुवि । तदनकनामा तत्पुत्रः साहको दृढधीः ॥५॥ तत्सूनुः सामन्तस्तत्कुलतिलकोऽभवजगत्सिंहः दुर्भिक्षदुःखदलनः श्रीमहमदसाहिगौरवितः॥६॥ तज्जो जयति सिरिभवः षट्दर्शनपोषणो महणसिंहः ढिल्ल्यां स्वदत्तवसतौ ग्रन्थमिमं कारयामास ॥७॥ शरगगनमनुमिताब्दे(१४०५)ज्येष्ठामूलीयधवलसप्तम्याम निष्पन्नमिदं शाम्नं श्रोत्रध्येत्रोः सुखं तन्यात् ॥ इति चतुर्विंशतिप्रबन्धाः सम्पूर्णाः ॥ [श्रीमत्तपागच्छे पं० सागरधर्मगणयः तच्छिष्यपं० कुलमारगणयस्तेनैषा प्रतिः सम्पूर्णाकृता स्वपरोपकारार्थम् ॥ मणूंद्रगाम लिखिता, एषा प्रतिर्वाच्यमानाविचलकालं नन्दतात् ] For Private And Personal

Loading...

Page Navigation
1 ... 280 281 282 283