Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 279
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति ॥१३७॥ जयन्तसिंहो वदति प्रिवन्धः खद्योलमात्रतरला गगनान्तरालमुच्चावचाः कति न दन्तुरयंति ताराः।। २४ एकेन तेन रजनीपतिना विनाऽद्य सर्वाः दिशो मलिनमाननमुद्वहन्ति ॥ २॥ कवयः प्राहु:मन्ये मन्दधियां विधे ! त्वमवधिवैराय सेवार्थिनां, यद्वैरोचनसातवाहनबलिश्चैताजभोजादयः । कल्पान्तं चिरजीविनोन विहितास्ते विश्वजीवातवो, मार्कण्डध्रुवलोमशाश्च मुनयः तृप्ताः प्रभूतायुषः ॥३॥ | लोकास्तु वदन्तिकिं कुर्मः कमुपालभेमहि किमु ध्यायाम कं वा स्तुमः कस्याने स्वमुखं स्वदुःखमलिनं सन्दर्शयामोऽधुना। शुष्कः कल्पतरुयंदङ्गणगतश्चिन्तामणिश्चाजरन् क्षीणा कामगवी च कामकलशो भग्नो हहा ! दैवतः॥४॥ __ततस्तेजःपालजयन्तसिंहाभ्यां मन्त्रिदेहस्य शत्रुञ्जयैकदेशे संस्कारः कृतः। संस्कारभूम्यासन्नः स्वर्गारोहणनामा प्रासादो नमिविनमियुतऋषभसनाथः कारितः। मन्त्रिण्यौ ललितादेवी सोषू अनशनेन ममृतुः। श्रीतेजःपालस्त्वनुपमासहितो मध्यमव्यापार भोगभाग लेशतोऽपि तथैव दानं तन्वानः १३०८वर्षे धामगमत्॥ १३७॥ For Private And Personal

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283