Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रवन्धर
चतुर्विंशति ॥१३५॥
भावि।" तैरुक्तम्-" मन्त्रिणो गुरुःपीडितः।" राजा प्राह-" यदीत्थं कृतं तस्मात्तिष्ठतामत्रैव । वयं स्वयं करिष्यामो यदचितम् ।” ततः सोमेश्वरदेवः पृष्टः-" हे गुरो ! किमत्र युक्तं स्यात् ।" गुरुप्पोक्तम्-" मां तत्पाचे प्रहिणुत । आयतिपथ्यं करिष्ये।" प्रहितः सः। प्राप्तो मन्त्रिसौधेयद्वारम् । प्राप्तो मन्यनुज्ञया मन्त्रिपार्श्व पुरोहित आह-" मन्त्रिन् ! किमेतदल्पे कार्य कियत्कृतं भवद्भिः। जेट्ठअका मिलिताः सन्ति । राजापि तदागिनेयः । तेन क्रोधः शम्यताम् । येन सन्धि कारयामि ।” अथ मन्त्रीशः प्राह-"मरणात किं भयं।
जिते च लभ्यते लक्ष्मीर्मुते चापि सुराङ्गना क्षणविध्वंसिनी काया, का चिन्ता मरणे रणे ॥१॥
परं गुरुपरिभवो दुःसहः । अथ किं व्यापृतं जग्धं पीतं दत्तं गृहीतं विलसितं यथा तथा यदा तदा मर्त्तव्यमेव । इदमेकं मरणमित्थं भवतु ।
जीवितैकफलमाघमार्जितम् लुण्टितं पुरत एव यद् यशः।
से शरीरकपलालपालनं कुर्वते बत कथं मनस्विनः॥१॥" इत्यादि गीर्भितिकृतनिश्चयं मन्त्रिणं ज्ञात्वा गुरुर्गत्वा राजानमूचे-" राजेन्द्र ! म्रियत एवाऽत्र झग| टके मन्त्री । स अग्रेऽपि शुद्धशरः तेषु तेषु स्थानेषु जयश्रीवरो जातः । तत्र वक्तुं न पार्यते । अपि च तृणं|
For Private And Personal

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283