Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| शरस्य जीवितमिति वचनात् । ईदृशो योधः कचिद्विषमे कार्येऽग्रे धृत्वा घात्यते नैवं वृथा । बहुधा भवतामुपकारी। अन्यच स किं प्रभुर्यो जीर्णभृत्यानां द्वित्रानपराधान्न सहते । अस्मदादीनामपि मनसि देवस्य कीशी आशा भाविनी।" इत्यादि दृढं मृदुसारं निगद्य हस्ते कृतो राजा । यदुक्तम्
वल्लीनरिन्दचित्तं वक्खाणं पाणियं च महिलाओ। तत्थय वचंति सया जत्थय धुत्तेहिं निजंति ॥१॥
राजा प्रोवाच-" मन्त्री धीरां दत्त्वा सम्मान्य समानीयताम् ।” गतो गुरुस्तत्र । राज्ञोक्तमुक्त्वा नीतो मन्त्री । परं सन्नद्धबद्ध एव मिलितः। राजा विविधतदुपकृतिस्मृत्या आर्द्रनयनमनसा पितृवदुपशमितो मन्त्री। मातुलाः पादयोलगापिताः। स मन्त्रिच्छेदितः सिंहहस्तो लोके दर्शितः। बहुराजलोकसमक्षं शब्दः प्रलापित:-"यो मन्त्रिदेवगुरुहन्ता तस्य प्राणान् हनिष्यामः।" इत्युक्त्वा जिनमतस्य मन्त्रिणश्च गौरवमवीवृध.
द्वीसलदेवः । एवं काले गच्छति विक्रमादित्यात् १२९८ वर्ष प्राप्तम् । श्रीवस्तुपालो ज्वररुक क्लेशेन पीडितः तदा तेजःपालं सपुत्रपौत्रं च जयन्तसिंहमभाषत-" वत्स ! श्रीनरचन्द्रसूरिभिर्मल्लधारिभिः संवत्त १२८७ वर्षे भाद्रपदवदि १० दिने तेषां देवगमनसमये वयमेवमुक्ताः - मन्त्रिन् ! भवतां १२९८ वर्षे स्वर्गारोहो | भविष्यति ।” तेषां वचांसि च न चलन्ति गी:सिद्धिसम्पन्नत्वात् । ततो वयं श्रीशत्रुञ्जयं गमिष्याम एव । ___ गुरुर्भिषग् युगादीशप्रणिधानं रसायनम् । सर्वभूतदयापथ्यं सन्तु मे भवरुग्भिदे ॥१॥
For Private And Personal

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283