Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हुरपुरं प्रति अचालीत् । मन्त्री तस्याशयं दक्षतया ज्ञात्वा षोडश योजनिकानरानुदयसिंहान्तिके प्रैपीत् आख्यापयत् । यथा-" अमुं राजद्विष्टकारकं जामातृसम्बन्धेन यदि स्वान्तिके स्थापयिष्यसि । तदा ते न राज्य न जीवितं च । हन्यानम् ।" ततो यदा वरिमो जाबालिपुरोधानं प्रातस्तदा विश्राम्यन्नंगरक्षिकागुत्तारयअलसायमान उदयसिंहनियुक्तैर्धनुर्द्धरैः शरैः शतमितैर्जर्जरचालनीयप्रायकायः कृतः मृतस्तत्र । तस्य शिरो बीसलदेवाय प्रहितं उदयसिंहेन । तदनु जातं निष्कण्टकं बीसलदेवराज्यम् । यावन्मात्रं वीरधवलेन साधितं तावन्मात्रान्न किमपि न्यूनमासीत् । केवलं लब्धप्रसरेण वीसलेन श्रीवस्तुपाला लघुतया दृष्टः।
पुरुषः सम्पदामग्रमारोहति यथा यथा । गुरूनपि लघुत्येन स पश्यति तथा तथा ॥१॥
राज्ञा वृद्धनगरीयनागडनामा विप्रः प्रधानीकृतः। मन्त्रिणोः पुनर्लघुश्रीकरणमानं दत्तम् । अस्मिन् प्रस्तावे एकः समराकनामा प्रतीहारो राज्ञोऽस्ति । स प्रकृत्या नीचः पूर्वमन्यायं कुर्वाणो मन्निश्रीवस्तुपालेन पीडितोऽभूत् । स लब्धावकाश उपराजं ब्रूते-“देव ! अनयोः पार्थेऽनन्तं धनमास्नेतद्याच्यताम्।" कृतघ्नेन राज्ञान तावाहयावादीत् “ अर्थो दीयताम् ।" ताभ्यामुक्तम्-" अर्थः शत्रुञ्जयाद्रिषु व्ययितत्वान्नास्ति नः पान्धै।" राज्ञोक्तम्-"तर्हि दिव्यं दीयताम् ।” मन्त्रिभ्यामभिहितम्-" यदिव्यं भवद्भयो रोचते तदादिश्यताम् ।" राज्ञा घटसर्पः पुरस्कृतः । लवणप्रसादो तदा जीवनभूत् । स निषेधयति तदकृत्यम् । नतु तद्वचनं राजा शृणोति अभिनवदुर्पवशात् । तदा सोमेश्वरेणोक्तं काव्यमेकं वीसलं प्रति
For Private And Personal

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283