Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandie प्रसन्या चतुर्विशति २४ ॥१३१॥ वृद्धामाराधयन्तोऽपि तर्पयन्तोऽपि पूर्वजान् । पश्यन्तोऽपि गतश्रीकान् अहो मुह्यन्ति जन्तवः ॥२॥ भूपाल्लवप्रान्ते, निरालम्याऽविलम्पनीम् । स्वल्पावस्थायिनी लक्ष्मी, मन्यन्ते मन्त्रिणो बुधाः ॥३॥ इति वियदितो मृत्युरितो व्याधिरितो जरा । जन्तवो हन्त पीज्यन्ते, चतुर्भिरपि सन्ततम् ॥ ४॥ एतत्तत्ववचः श्रुत्वा मन्त्रिवरः माह-"अयि! कमलदलदीर्घलांचने । त्वां विना कोऽन्यः एवं वक्तुं | जानाति, ताम्रपतिष्टोत्पन्नमौक्तिकैरिक्षुकुक्षिजैः । षधस्पर्द्धभरा वर्णाः, प्रसन्नाः स्वादवस्तव ॥५॥ गृहचिन्ताभरहरणं मतिवितरणमखिलपात्रसत्करणम् । किं किं न फलति कृतिनां गृहिणी गृहकल्पवल्लीव ॥ ६॥ राज्यस्वामिनि पद केनोपायेन शीघ्नं प्रासादा निष्पत्सन्ते।" देव्याह-नाथ ! रात्रीयसूत्रधाराः पृथक् | | दिनीयसूत्रधाराः पृथक् व्यवस्थाप्यन्ते । कटाहिश्वदाप्यन्ते । अमृतानि भोज्यन्ते । सूत्रधाराणां च विश्रामलाभाद्रोगो न प्रभवति । एवं चैत्यसिद्धिः शीघा । आयुर्यात्येव श्रीरस्थिरव । यतः गृहीत इव केशेषु मृत्युना धर्ममाचरेत् । अजरामरवत् प्राज्ञो विद्यामर्थ च चिन्तयेत् ॥७॥ For Private And Personal

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283