Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
" इत्यादि सरस्वतीवीणाक्वणितकोमलया गिरोकरवा निवृता सुलक्षणा सा!" मन्त्रिमा सर्वदेशकमस्थायेषु सैव रोतिः प्रारब्धाः । निष्पन्नं च सर्व स्तोकैरेच दिनैः। गतो मन्त्री धवलकम् । दिनैः कतिपर्वर्दापनिकानर आयातः। देव! अर्बुदाद्रौ नेमिचैत्यं निष्पन्नम् । हृष्टौ द्वौ बान्धवो। पुनः प्रासादप्रतिष्ठानती ससङ्घौ तत्र । तत्र च जालहुरपुरात् श्रीयशोवीरो नाम भाण्डागारिक: सरस्वतीकण्ठाभरणत्वेन रूपातः। स आहूत आगात् । मिलिता वस्तुपालतेजःपालयशोवीरा एकत्र न्यायधिकमविनया इव साक्षात् । चतुरशीतीराणाः । द्वादश मण्डलीकाः । चत्वारो महाधराः । चतुरशीतिर्महाजनाः। एवं सभा। तद्वा वस्तुपालेन यशोवीरःप्रोचे-"भाण्डागारिक! त्वं नृपउदयसिंइस्य मन्त्री। पौगन्धरायण इव वत्सराजस्य । तब स्नुतीः स्वस्थानस्थाः शृणुमः । यथा
पिन्दवः श्रीयशोवीर ! मध्यशून्या निरर्थकाः । सङ्ख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृता ॥१॥ पशोवीर ! लिखत्याख्यां यावचन्द्रविधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥ २॥
अत एव नः सदा भवद्दर्शनरणरणकाक्रान्तमेव स्वान्तमासीत् । इदानी चारुसम्पन्नं भवदीवसानत्यम् । |तदपि विशेषतः श्रीमान्नेमिष्ट्रौ।" ततो यशोवीरो व्याहरति
For Private And Personal

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283