Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 266
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir प्पन्नं यावद्गर्भगृहमध्ये श्रीनेमिनाथयिम्य स्थापितम् । एतच्च कृतं श्रीतेजःपालाय विज्ञप्लम् । तुष्टौ द्वौ मन्त्रिणौ । श्रीवस्तुपालादेशात् तेजःपालोऽनुपया सहानल्पपरिच्छदोऽधंदगिरि प्राप्तः । प्रासादं निष्पन्नवार्य ददर्श तुतोष । स्नात्वा सदननावरणः सपत्नीको मन्त्री नेमि पूजयति स्म । अथ कायोत्सर्गे ध्यानेनोलस्तस्थौ चिरम् । क्षणार्द्धनानुपमा पलिं तथास्थं मुक्त्वा प्रासादनिष्पत्तिकुतूहलेन बहिरागात् । तत्र सूत्रधारः शोभनदेवो मण्डपचतुःस्तम्भी ऊर्ध्वयितुमुपक्रमते । तदा मन्त्रिण्या उक्तम्-"सूत्रधार! मम पश्यन्त्याधिर बभूव । अद्यापि स्तम्भा मोत्तम्भ्यन्ते।" शोभनदेवेनोक्तम्-"स्वामिनि गिरिपरिसरोऽयम् । शीतं स्फनिम् । प्रातर्घटनं विषमम् । मध्यान्हे गृहाय गम्यते। स्नायते। पच्यते। भुज्यते एवं विलम्बः स्यात् । अथ विलम्यात् किं भयम् ?, श्रीमन्त्रिपादाश्चिरं राज्यमुपभुञानाः सन्तीह तावत् ।” ततोऽनुपमया जगदे-" सूत्रधार ! चाटुमात्रमेतत् । कोऽपि क्षणः कीदृग्भवेत् को वेत्ति ।" सूत्रधारो मौनं कृत्वा स्थितः। पत्नीवचनमाकार्य सचिवेन्द्रो बहिनिःमृत्य सूत्रधारमवोचत्-" अनुपमा किं वावदति।" सुन्नधारी व्याहापात-" यद्देवेन अवधारितम् ।" मन्त्री दयितामाह-"किं त्वयोक्तम् ।" अनुपमाह-"देव ! बदन्त्यस्मि । कालस्य को विश्वासः । कापि कालबेला कीदृशी भवति । न सर्वदापि पुरुषाणां तजस्तथा । यथा नियोर्वा स्वस्य वा नाशो येनावश्यं विनश्यति। श्रीसम्पन्धे वुधाः स्थैयबुद्धिबध्नन्ति तत्र किं॥१॥ For Private And Personal

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283