Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 265
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशती प्रपन्या चक्रप्रवेशो नो भवेत् । श्चन्द्रावतीमहाजनमुख्यं श्रावकं चाम्पलनामानं गृहं गत्वाऽऽललाप-"वयं चैत्यमबुदे कारयामहे यदि पूजासान्निध्धं कुरुध्वे । " चाम्पलेनापि स्वस्य कुटुम्बान्तराणामपि देवपूजार्थं नित्यधनविता कृता । ततो मन्त्री आरासपां गत्वा चैत्यनिष्पत्तियोग्य दलवाटकं निरवकाशयति । तद्युग्यैरहकलैश्चाधुंदोपत्यकामानीनयत् । अर्द्धक्रोशार्द्धकोशान्तरे हद्दानि मण्डापितानि । तत्र सर्व लभ्यते । पशूनां नराणां क्षुदादि कृच्छं माभूदिति | कारणात् । उम्बरिपीपथेन प्रासादनिष्पत्तियोग्यं दलं द्विगुणमुपरि गिरेः प्रवेशयामास । पुनस्तां पद्यां विषमाञ्चकार। यथा परचक्रप्रवेशो नो भवेत् । एवं सिद्धे पूर्वकर्मणि शोभनदेवं सूत्रधारमाहूय कर्मस्थाये न्ययुक्त। ऊदलाख्यं आत्मशालकं उपरि स्थायिनमकरोत् । अर्थव्यये स्वैरितां च समादिशत् । एवं सूत्रं कृत्वा तेज:|पालो धवलककमागमत् । निष्पद्यले प्रासादः । श्रीनेमिबिम्बं कषोपलमयं सजीकृतं विद्यते । सूत्रधाराणां सप्तशती घटयति घाटम् । ते तु दुःशीलाः पुरः पुरोऽथ गृह्णन्ति । कार्यकाले पुनः याचन्ते । तत ऊदलो मन्त्रितेजःपालाय लिखति-"देव ! द्रम्माः विनश्यन्ति । सूत्रधारा कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति।" | ततस्तेजःपालेन कथापितम्-"द्रम्मा विनष्टा इति किं ब्रूषे ?। विनष्टाः किं कुथिताः । न तावत् कुथिताः। किन्तु मनुष्याणामुपकृताः। उपकृताश्चेद्विनष्टाः कथं कथ्यन्ते ? | माता मे वन्ध्येति वाक्यवत्परस्परं विरुद्धं ब्रुषे । तस्मात् तत्त्वमिदम्-सूत्रधाराणामिच्छाच्छेदो न कार्यः, देयमेवेति ।" ततो दत्ते ऊदलः। तावन्नि अव्यये स्वैरितां च स विद्यते । सूर For Private And Personal

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283