Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 264
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संत्स्यति तवेयम् । परं क्षणं प्रतीक्षस्व । यावताहं गिरिवराऽर्बुदाधिष्ठान्याः सख्याः श्रीमातुर्मतं गृहामि।" इत्युक्त्वा गता देवी । तावद् विमलो ध्यानेन तस्थौ । श्रीमातृमतं लात्वा देव्यायाता अभाणीच पुष्पस्रगदामरुचिरं, दृष्ट्वा गोमयगोमुखम् । प्रासादाई भुवं विधाः, श्रीमातुर्भवनान्तिके ॥१॥ तत्तथैव दृष्ट्वा चम्पकदुमसन्निधौ तीर्थमस्थापयत् । पैत्तलप्रतिमा तत्र महती विक्रमादित्यात् सहस्रोपरि। वर्षाणामष्टाशीती गतायां चतुर्भिः सूरिभिरादिनाथं प्रत्यतिष्ठिपत् । 'विमलवसतिः' इति मासादस्य मामदत्तं । तस्मिन् दृष्ठे जन्म सफलं कथ्यते । एतत्कथाश्रवणानमन्त्री दध्यौ "वयं चत्वारो प्रातरोऽभूम । तन्मध्ये दोस्तादौतुमालदेवलूणिगावल्पवयसौ दिवमगानाम् । मालदेवमाना कीर्तनानि प्रागपि अकारिषत । कियन्स्यपि लूणिगश्रेयसे तु लूणिगवसनिरर्बुदे काराच्या" एतत्तेजःपालाय प्रकाशितम् । तेन विनीतेन सुतरां मेरे । अथ तेजःपालो धवला कादर्बुइगिरिभूषणं चन्द्रावतीं पुरी मत्वा धारावर्षराणकगृहमगात् । तेनास्यर्थ पूजितः। किं कार्य भादिश्यतामित्युक्तं च । मन्त्रिणोक्तम्-" अर्बुद शिखराग्रे प्रासादं कारयामहे । यदि यूयं साहाय्या: स्यात।" धारावर्षण भणितम्-" तव सेवकोऽस्मि । अहं सर्वकार्येषु धुरि योज्य:।" ततो राष्ट्रिकमौर्गलिकादयो महादानेशीकृतास्तथा, यथा निरुपद्यमानचैत्योपरि प्रद्वेषं न भजन्ते । वालेन भूतानि पशीभवन्तीतिवचनात् । तत For Private And Personal

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283