Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति
प्रबन्धः
अपरस्तु
शूरो रणेषु चरणप्रणतेषु सोमो, वक्रोऽतिवक्रचरितेषु बुधोऽर्थयोधे ।
नीती गुरुः कविजने कविरक्रियासु मन्दोपि च ग्रह नया नहि वस्तुपालः ॥२॥ अन्यस्तुश्रीभोजवदनाम्भोजवियोगविधुरं मनः । श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती ।। ३ ।। इतरस्तुश्रीवासाम्बुजमाननं परिणितं पश्चाङ्गलिछद्मतो, जग्मुईक्षिणपश्चशाखमयां पञ्चापि देवदुमाः। वाञ्छापूरणकारणं प्रणयिनां जिलैव चिन्तामणिजीता यस्य किमस्य शस्त्रपरं श्रीरामालस तत् ॥४॥
सर्वत्र लक्षदानम् । अष्टाहिकायां गतायां ऋषभदेवं गदगदोक्त्या मन्त्री अपृच्छत्" त्वत्प्रासादकृते नीडे, वसन् शृण्वन् गुणां स्तव । सङ्घदर्शनतुष्टात्मा भूयांस विहगोऽप्यहम् ॥५॥ यद्दाये द्यूतकारस्य यत्प्रियायां वियोगिनः । यद्राधावेधिनो लक्षे नयानं मेस्तुते मते ॥६॥
इत्याद्यकथयत् । एवं सङ्घोऽपि चलितः । ससङ्घः सचियः मरुदेवाशिखरादग्रे यावत् कियदपि याति । । तावत् श्रमवशविगलत्स्वेदक्लिन्नगात्रवसनान कत्यपि मालिकान् पुष्पकरण्डकभारितशिरसोऽपश्यत्। पृष्टास्ते-
॥१२३ ॥
For Private And Personal

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283