Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 256
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न ध्वानं तनुषे न यासि विकटं नोचैर्वहस्थाननं दोन्नोल्लिखसि क्षितिं खरपुटै वज्ञया वीक्ष्यसे । किन्तु त्वं वसुधातलैकधवलस्कन्धाधिरूढे भरे तीर्थान्युच्चतटीविटङ्कविषमाण्युल्लङ्घयन् लक्ष्यसे ॥१॥ ततः परिधापितः । विसृष्टः स्वगृहाय । तत्र मङ्गलकरणाय लोकागमः। द्रम्मेण पुष्पं लभ्यते तदवसरेऽपि। एवं पुष्पस्रव्ययो लोकैः कृतः। इतश्च नागपुरे साधुदेल्हासुतः सा० पूनडः श्रीमोजदीनसुरत्राणपत्नीबोबीप्रेमकमलाप्रतिपन्नबन्धवो अश्वपतिगजपतिनरपतिमान्यो विजयते । तेन प्रथम श्रीशत्रुञ्जये यात्रा त्रिसप्तत्यधिकद्वादशशतवर्षे विक्रमात् १२७३ वर्षे बिम्बरपुरात् कृता । द्वितीया सुरत्राणादेशात् षडशीत्याधिके द्वादशशतसङ्ख्ये १२८६ वर्ष नागपुरात्कत्तुमारब्धा । तत्सद्वेऽष्टादशशतानि शकटानि । बहवो महाधराः । तदनुसारेण शेषः परिवारः । माण्डलिग्रामासन्नो यावदायातः ससङ्घः। तावत्सम्मुखमागत्य तेजःपालमन्त्रिणा धवलककमानीतः। श्रीवस्तुपालः सम्मुखमागात् । सङ्घस्य धूली पवनानुकूल्याद् यां यां दिशमनुधावति । तत्र तत्र स गच्छति । तटस्थैर्नरैर्भणितम्-“मन्त्रीश ! इतो रजः । इतः पादोऽवधार्यतां।" ततः सचिवेन बभणे-"इदं रजः स्प्रष्टुं पुण्यैर्लभ्यते । अनेन रजसा स्पृष्टेन पापरजांसि दूरे नश्यन्ति । यतः For Private And Personal

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283