Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रणता पृष्टा च सुखयात्रां । जरत्या प्रोक्तम्- "कथं न मे भद्रम् । यस्याः ढिल्ल्या त्वं पुत्रः। मूरिधरायां तु वस्तुपालः।" राज्ञा पृष्टम्- "कोऽसौ?" जात्या वृत्तान्तःप्रोमाननियरूपातिगभः। राजाह:-"स किमिनि नात्रानीतः।" वृद्धाह-"आनीतोऽस्ति।" दृश्यतांनाह ? । अश्ववारान् प्रहित्य आनाय्य दर्शिनो वस्तुपाल: । दत्तापदा मन्त्रिणा । आलापितश्च राज्ञा-" मात्रा मदधिकस्त्वं पुत्रो मतः। तेन मम बान्धवस्त्वम् । अस्मन्माता त्वां स्तौति।" एवं सुखवार्ता कृत्वा महोत्सर्वन स्वमातुरग्रसरः कृत्वा श्रीवस्तुपालो दिल्लीपुरं नोन: आवासितश्च . साधुवूनडस्यावासे । स्वमु वन सुरत्राणन निनन्य साधुपूनडसदने भोजयित्वा निजधवलगृहे आकारिता सचिवेन्द्रः। सविनयं सत्कृत्य परिधापितः। सुवर्णकोर्टिमेकां प्रसादपदे दवा उक्तश्चेति-"किश्चिद्याचस्व ।" वस्तुपालेनाभिहिनम्-"देव ! गुजर घरया सह देवस्य याव| जीवं सन्धिः स्तात् । उपलपश्चकं ममाणीखनीतो दापय ।" राज्ञा मां तत् । दत्ता धीरा । नत्फलहांपञ्चक नृपादेशात् पूनडेन प्रेषितं शत्रुञ्जयाद्री । तत्रैका ऋषभफलहो । द्वितीया पुण्डरीकालहो । तृतीया कपर्दिनः । चतुर्थी चक्रेश्वर्याः । पञ्चमी तेजलपुरे श्रीपार्श्वफल हो । वलितः पश्चान्मन्त्रीश्वरः स्वपुर गतः। प्रणतः स्वस्वामी तेन चिरदर्शनोत्कण्ठाविह्वलेन । पूर्वमपि कर्णाकर्णिकया श्रुतं ढिलोगभनवृत्तान्तम् । पुनः सविश मन्त्रिण पप्रच्छ । सोऽपि निरवशेषमगर्वपरः प्राचख्यौ । तुष्टो वीरधवलः । दत्ता दशलक्षी हेम्नां प्रसादपदे । सा तु
For Private And Personal

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283