Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशती
"देव! किं पृच्छसि ? मा मोजदीन उरवागमाता पूज्या।" मन्त्रिणा भतिं मायगा-"अरे! वस्तु विलो-|| कयत विलोकयन।" दिनदयं विलम्ब्यानीयार्पित सवम् । जरती तु स्वगृह निन्ये । विविधा भक्तिः क्रियते। पृष्टा च-" किं हजयात्रेच्छा वः।" तयाक्तम्-" अंनिति।" तर्हि दिनकतिपयान् प्रतीक्षध्वम् । प्रतीक्षा चक्रे सा। तावतारासणे आश्मीयं तोरणं घटापितम् , आनायितं च । भेलयित्वा विलोकित च । पुनर्विघटित ।। रूतन बद्धम् । सूत्रधाराः सह प्रगुणिताः । मन्त्रिणव मार्गश्चान्तरे त्रिविधोऽस्ति । एको जलमार्गः। अपरः करभगभ्यः । इनरस्तु अश्वलयः । यत्र ये राजानोऽयोध्वा यथाल्लयन्तं तथा सूत्रं कृतम् । राज्ञां उपदायै द्रव्याणि प्रगुणीकृतानि । एवं सामय्या स्वयं सह भूत्वा सा महिना तत्र । रचितं तोरणं मसतिद्वारे । तत्र दीपनेलादिपूजाचिन्ता तद्राजपाचीत् शाश्वती कारिता । दत्तं भूरि भूरि तत्र । उदभूत् भूरि यशः। व्यावृत्ता जरती । आनीता स्तम्भपुरम् । प्रवेशमहः कारितः। स्वयं नदेहिक्षालचके । एवं भक्त्या दिनदशक स्थापिता स्वगृहे । तावता धवलकिशोरशनपञ्चक अन्यदारे दुकू गन्धराजारादि गृहीतम् । वृद्धा प्रोक्ता-11 “मातश्चलसि । यद्यादिशसि तत्र मानं च दापयास तदाऽह वयागच्छामि तव सम्प्रेषणार्थम् ।” नया भणितम्-"तत्राह व प्रभुः। स्वैरमेहि । पूजा ते नत्र यहुपरी।" श्री वीरधवलऽनुप्रत्या चलितो मन्त्रिमहेन्द्रः। गतो दिल्लीतट राजमातृवचनात् । कोशदूयंाम् तस्थौ । सुरत्राणः सम्नुखमागान्मातुः । मा
IN॥ १२७॥
For Private And Personal

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283