Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 255
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit प्रबन्ध पतुर्विशति | " वस्तुपाल! म्लेच्छैर्गर्दभल्लो गईभीविद्यासिद्धोऽप्यभिभूतः। नित्यं सूर्यबिम्बनिधतुरङ्गप्रकृतराजपाटीका शिलादित्योऽपि पीडितः । सप्तशतयोजनभूनाथो जयन्तचन्द्रोऽपि क्षयं नीतः। विंशतिवारबद्धसहावदीन तु रत्राणमोक्ता पृथिवीराजोऽपि बद्धः । तस्माद् दुर्जया अमी। किं कर्ताऽसि ?।" वस्तुपाल उवाच-"खामिन् ! प्रेषय माम् यदुचितं तत्करिष्यामि ।” ततः साराश्वलक्षेण सह चलितो मन्त्री । तृतीयप्रयाणे महणलदेवीं कर्पूरादिमहापूजापूर्व सस्मार । सा तद्भाग्यात्प्रत्यक्षीभूयोवाच-"वत्सक!मा भैषीः। अबुंदगिरिदिशा यवनाः प्रवेक्ष्यन्ति । तव देशं यदाऽमी पविशन्ति तदैव तल्लविता घण्टिकाः स्वराजन्यै रोधयेथाः । तेऽथ यत्रावासान् गृह्णन्ति । तत्र स्थिरचित्तः ससैन्यो युद्धाय सरभसं दौकेथाः । जयश्रीस्तव करपङ्कजे एव ।" इदं श्रुत्वा धारावर्षायाऽर्बुदगिरिनायकाय स्वसेवकाय नरान् प्रेषयत् । अकथापयञ्च-" म्लेच्छसैन्यमबुंदमध्ये भूत्वा आजिगमिषदास्ते । त्वयैतानागच्छतो मुक्त्वा पश्चाद् घंट्टिका रुन्ध्याः ।" तेन तथैव कृतम् । प्रविधा यवनाः । यावदावासान् गृहीष्यन्ति तावत्पतितो वस्तुपालः कालः। हन्यन्ते यवनाः । उच्छलि तो बुम्बारवः। केविदन्तान्तरं अङ्गुली गृह्णन्ति । अपरे तोबां कुर्वन्ति । तथापि न च्छुटन्ति । एवं तान् हत्वा तच्छविलक्षैः शकटानि भृत्वा धवलक्कमेत्य मन्त्री स्वस्वामिनं प्रत्यदर्शयत् । श्लाधितश्च तेनायम् । For Private And Personal

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283