Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
. अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽपि झम्पागति
__कान्तारान्तरसञ्चरव्यसनवान् यावन्न कण्ठीरवः॥१॥ कण्ठीरवे तु दृष्टे कुण्ठाः सर्वे वन्याः । अन्यच्च प्रभो! अस्मदीयसैन्ये डोडीयावंशीयो जहुल: चौलुक्यः सोमबागुलकुल्यः क्षेत्रबर्माऽस्ति । देवस्तु किं वर्ण्यते कल्यर्जुनः। एवं वार्तासु वर्तमानासुद्वाःस्थ एत्य व्यजिझपद्राणकम्-" देव! पुरुष एको द्वारि वोऽस्ति । कस्तस्यादेशः।” भूसंज्ञया राणकस्तममोचयत् । मध्यममागत्य स उवाच-देव ! सामन्तपालअनन्तपालत्रिलोकसिंहस्त्यक्तीमसिंहमाश्रितैः कथापितमस्ति"देव ! त्रिभिलक्षैर्ये भटास्त्वया स्थापिता भवन्ति । तैरात्मानं सम्यग् रक्षेः। प्रातः कुमार्या आरेण्यां त्वामेव प्रथमतममेष्यामः।" इति श्रुत्वा हृष्टेन राणेन ससत्कारं स प्रैषि । कथापितं च-एते वयमागता एवं प्रातर्भवद्भिरपि ढौक्यम् । सर्वेषामपि तत्रैव ज्ञास्यते भुजसौष्टवम् ।” गतः स तत्र । प्रातर्मिलितं च बलद्वयम् । वादितानि रणतूर्याणि । अंगेषु भटानां वर्माणि न ममुः। दत्तानि दानानि । तैस्तु त्रिभिर्मारवैरात्मीयं वर्षलभ्यं द्रव्यलक्षत्रयं भीमसिंहात्सद्यो लात्वाऽर्थिभ्यो ददे । स्वयमश्वेष्वारूढाः। प्रवर्तन्ते महाराः । उत्थितमान्ध्यं शस्त्रैः । पतन्ति शराः कृतान्तदूताभाः। आरूढं प्रहरमात्रमहः। सावधानो वीरधवलः। दत्ताव|धाना मन्त्र्यादयस्तद्रक्षकाः । अत्रान्तरे आगतास्ते त्रयो मरुवीराः। भाषितः स्वमुखेन तैीरधवल:-"अयं
For Private And Personal

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283