Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति
प्रबन्धः
॥११८॥
इति पादत्रयं पठित्या व्याख्याय पुरो गतः पान्थः। तेषु ग्राम्येष्वेकः सकौतुकः पृच्छं पृच्छं समुत- मगात् । दृष्टः कल्लोलमालाचुम्बितगगनायः समुद्रः। तुष्टः सः। अचिन्तयच-"इतो ऋद्धयः सर्वा लप्स्यन्ते।। प्रथमं तृषितः सलिलं पिबामि।" इति मत्वा पीतं तत् । दग्धकोष्टः । तेन पठति इति
दूरे कर्णरसायनं निकटस्ष्तृणापि न शाम्यति । ___ वरवियराजिहिं जणु पियइ घट्ट घटुजलुएहिं सायरिअस्थिबहुतजलु छइ खारं किं तेण ॥१॥
तैरेव पदैनष्टः स्वास्पदं गतः। तथा वयमपि स्मः । मन्त्रिणोक्तम्-"कथं तथा यूयं यथा स प्राभ्यः । | सूरयस्तारमूचुः-"महामात्य ! वयमत्र श्रीपार्श्वनाथसेवकाः विद्यविदः, सर्वर्द्धयः । अवस्थाः शृणुनः। यथा| धवलकके श्रीवस्तुपालो मन्त्री सरस्वतीकण्ठाभरणो भारतीप्रतिपन्नपुत्रो विद्वजनमधुकरसहकारः सारासारविचारवेद्यास्ते इति । तदुत्कण्ठितास्तत्रागन्तुम् । इश्वरत्वाच न गच्छामः कापि । पुनश्चिन्तितं च-कदाचिद् तीर्थनत्यै एतात्र मन्त्री। तस्य पुरो वक्ष्यामः स्वैरं सूक्तानि । इति ध्यायतामस्माकं मन्त्रिमित्राः अत्रागताः। यावत्पठ्यते किमपि तावदसत्सम्भावनयाऽवज्ञापरा यूयं स्थिताः । ततः किं पठ्यते गच्छत. गच्छत उत्सूरं भवति ।" मन्त्री प्राह-" ममापराधः क्षम्यतां किमेतत्पठितुमारेभे भवद्भिः।" आचार्या जगदु:-“देव ! यदा युवां सपान्धवी श्रादक श्रेण्यऽग्रे राजराजेश्वरी दिव्यभूषणी, श्रावकाश्च धनाढ्या दृष्टाः, गीताचुच्छ्यश्च ।
|॥ ११८॥
For Private And Personal

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283