Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 248
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir क्रियते. गृहाणैव ।” ततो गृहीतो मन्त्रिणा शङ्खः । तत्प्रभावोऽनन्तः । शनैः शनैः सङ्घः श्रीशत्रु जयतलह-|| टिकां प्राप्तः। तत्र ललितामरः प्रासादादिकीर्तनानि पश्यन् अनुदितः ससद्धः सचिवः । अ.रूढः शत्रुक्षयाद्रिं वियेकं च भावं च । सत्र मन्त्री प्रथनं ऋषभं वन्दनं । तदा काव्यपाठ: आस्यं कस्य न वीक्षितं क न कृता सेवा न के वा सुना, तृण.पूरपराहतेन विहिता केषां च नाभ्यर्थना ।। तत्तातर्विमलाद्रिनन्दनवना कल्यैककल्पद्रुम, त्वामासाद्य कदा कदर्थमिदं भूयोऽपि नाहं सह ॥ १॥ अथावारितसत्रमेरुध्वजारोपणेन्द्रपदार्थरजमादीनि कर्तव्यानि विहितानि । देवेभ्यो नानि आभरणानि तिलकादीनि दत्तानि । कुङ्कमकर्पूरागुरुमगनदचन्दनकुसुमपरिमलमिलदलिकुलझङ्कारभारपूरितमिव गगनमभवत् । गीतरासध्वनिभिर्दिक्कुहराणि अभियन्त । पूर्व मन्त्रिीउदयनदत्ता देवदायाः सऽपि सविशेषाः कृताः। देवद्रव्यनाश निषेधार्थ चत्वारि श्रावककुलानि अद्री मुक्तानि । अनुपमा दानाधिकारिणी कृताऽस्ति । तस्याः साधुभ्यो दानानि ददत्याः किल महति वृन्दे पतता घृतकडहटकेन क्षामाण्यभ्युक्तानि तदा याष्टीकेन कडहभृते साधये यष्टिप्रहारलेशो दत्तः। मन्त्रिण्या देशनिर्वासनं समादिष्टम् । भणितंच" रे न वेत्सि ! यद्यहं तैलिकपत्नी कान्दविकपत्नी चाऽभविष्यम् । तदा प्रतिपदं तैलवृताभिष्वङ्गान्मलिनान्येव वासांस्यभविष्यन् । एवं तु वस्त्राभ्यनो भाग्यलभ्यः दर्शनप्रसादादेव स्यात् । य इदं न मन्यते तन नः For Private And Personal

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283