SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir क्रियते. गृहाणैव ।” ततो गृहीतो मन्त्रिणा शङ्खः । तत्प्रभावोऽनन्तः । शनैः शनैः सङ्घः श्रीशत्रु जयतलह-|| टिकां प्राप्तः। तत्र ललितामरः प्रासादादिकीर्तनानि पश्यन् अनुदितः ससद्धः सचिवः । अ.रूढः शत्रुक्षयाद्रिं वियेकं च भावं च । सत्र मन्त्री प्रथनं ऋषभं वन्दनं । तदा काव्यपाठ: आस्यं कस्य न वीक्षितं क न कृता सेवा न के वा सुना, तृण.पूरपराहतेन विहिता केषां च नाभ्यर्थना ।। तत्तातर्विमलाद्रिनन्दनवना कल्यैककल्पद्रुम, त्वामासाद्य कदा कदर्थमिदं भूयोऽपि नाहं सह ॥ १॥ अथावारितसत्रमेरुध्वजारोपणेन्द्रपदार्थरजमादीनि कर्तव्यानि विहितानि । देवेभ्यो नानि आभरणानि तिलकादीनि दत्तानि । कुङ्कमकर्पूरागुरुमगनदचन्दनकुसुमपरिमलमिलदलिकुलझङ्कारभारपूरितमिव गगनमभवत् । गीतरासध्वनिभिर्दिक्कुहराणि अभियन्त । पूर्व मन्त्रिीउदयनदत्ता देवदायाः सऽपि सविशेषाः कृताः। देवद्रव्यनाश निषेधार्थ चत्वारि श्रावककुलानि अद्री मुक्तानि । अनुपमा दानाधिकारिणी कृताऽस्ति । तस्याः साधुभ्यो दानानि ददत्याः किल महति वृन्दे पतता घृतकडहटकेन क्षामाण्यभ्युक्तानि तदा याष्टीकेन कडहभृते साधये यष्टिप्रहारलेशो दत्तः। मन्त्रिण्या देशनिर्वासनं समादिष्टम् । भणितंच" रे न वेत्सि ! यद्यहं तैलिकपत्नी कान्दविकपत्नी चाऽभविष्यम् । तदा प्रतिपदं तैलवृताभिष्वङ्गान्मलिनान्येव वासांस्यभविष्यन् । एवं तु वस्त्राभ्यनो भाग्यलभ्यः दर्शनप्रसादादेव स्यात् । य इदं न मन्यते तन नः For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy