Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarsuri Gyanmandi
दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति । विजीयताम् । तीर्थानि पूज्यन्तां । मन्त्री कौतुकात्तथैव तस्थौ । किं पर्यवसाने प्रस्तावनेत्ति ध्यानात्, ऊचे च-" न विद्मः परमार्थ किमेतदभिदधे ।” आचार्यैरुक्तम्-"पुरो गम्यतां गम्यताम् । भवतां कार्याणि भूयांसि ।” मन्त्री सविशेषं पृच्छति । सूरयो वदन्ति सचिवेन्द्र श्रूयताम
मरुग्रामे कचित् ग्रामाराः स्थूलबहुला लोमशापशवो वसन्ति । पर्षदि निषीदन्ति । कपोलझल्लरी वादयन्ति । तत्रैकदा वेलाकूलीयचरः पान्थ आगमत् । नवीन इति कृत्वा ग्राम्यैराहतः। पृष्टः-" त्वं कः ? क्वत्यः ।" तेनोक्तम्-"हं समुद्रतटेऽवात्सम् ।” पान्थ:-पुरो यामि । तैः पृष्टम्-"समुद्रः केन खानितः।" | तेनोचे-" स्वयंभूः।” पुनस्तैः पृष्टम्-" कियान् सः।” पान्थेनोक्तम्-" अलब्धपारः।” किं तत्रास्तिः इति | पृष्टे पुनस्तेनाचख्येग्रावाणो मणयो हरिजलचरो लक्ष्मीः पयो मानुषी मुक्तौघाः सिकताः प्रवाललतिकाः सेवालमंभः सुधा।
तीरे कल्पमहीरुहाः किमपरं नानापि रत्नाकर
For Private And Personal

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283